प्रसारः वनस्पतिषु, सीमासु, सम्बद्धेषु च

प्रसारः वनस्पतिषु, सीमासु, सम्बद्धेषु च

Science Friday

नूतनं पुस्तकम् डिस्पर्सल्स्-आन् प्लांट्स्, बार्डर्स्, अण्ड् बिलोन्गिङ्ग् इति सस्यानां मानवानां च प्रवासस्य विषये वयं कथं चिन्तयामः इति उद्घाटयति। पुस्तकं पृच्छति-स्थानात् बहिः सस्यः इति किं अर्थः? अपि च सस्यानां प्रवासः अस्माकं कथं प्रतिबिम्बयति? अतिथि-निर्वाहिका एरियेल् दुहैमे-रास् इत्येषा पर्यावरण-इतिहासज्ञया लेखिकया जेसिका जे. ली इत्यनया सह वार्तालापं करोति।

#SCIENCE #Sanskrit #MX
Read more at Science Friday