SCIENCE

News in Sanskrit

2023: अभिलेखस्य अनुसारं पृथिव्याः उष्णतमः वर्षः
2023 तमे वर्षे भूमेः सर्वाधिकं उष्णतमं वर्षम् अभिलिखितम् आसीत् यत् केषुचित् प्रकारेण न आश्चर्यम् आसीत्। मानवजातीयेन जीवाश्म-इन्धनानां अविश्रान्त-दाहेन प्रेरितः द्रुतगत्या वर्धमानः तापमानं विषये विज्ञानीयाः अलार्म् इति घोषयन्ति। परन्तु गतवर्षस्य वैश्विक-तापमाने आकस्मिकवृद्धिः सांख्यिकीय-वायुगुण-प्रतिरूपाणां पूर्वानुमानात् बहु अधिका आसीत्।
#SCIENCE #Sanskrit #VN
Read more at The Columbian
स्प्रिङ्ग् ब्रेक्ः एक्लिप्स्-ए-पलूज़
स्प्रिङ्ग् ब्रेक्-एक्लिप्स्-ए-पलूज़ा इत्यस्मिन् कलाः शिल्पाः, गतिविधीः, नासा-अन्तरिक्षयात्रिकस्य विशेषप्रस्तुतिः अपि दृश्यते। आयोजकाः कथयन्ति यत् एषः कार्यक्रमः बालकेभ्यः विज्ञानस्य विषये ज्ञातुं विनोदमार्गं प्रददाति इति ते आशां कुर्वन्ति।
#SCIENCE #Sanskrit #SE
Read more at WGRZ.com
सौरग्रहणस्य विज्ञानम
1913 तमे वर्षे अल्बर्ट् ऐन्स्टीन् इत्ययं पासाडेना-पर्वतस्य उपरि स्थितस्य मौण्ट् विल्सन्-वेधशालायाः संस्थापकाय जार्ज् एलरी हेल् इत्यस्मै पत्रं प्रेषितवान्। एतत् सिद्धान्तं सिद्धीकर्तुं, सूर्यस्य भुजस्य उपरि नक्षत्रम् इव कस्यापि वस्तुनः निरीक्षणम् आवश्यकम् आसीत्। ततः "समग्रतायाः मार्गः" सम्पूर्णे महाद्वीपे विकर्णरूपेण प्रसरति, येन टेक्सस्-तः मैन्-पर्यन्तं यु. एस्. प्रेक्षकाः प्रसन्नाः भविष्यन्ति।
#SCIENCE #Sanskrit #SI
Read more at The Pasadena Star-News
द न्यू इङ्ग्लेण्ड् जर्नल् आफ् मेडिसिन् न्यू इङ्ग्लेण्ड् जर्नल् आफ् मेडिसिन् इत्यस्य विमर्शं करोति
न्यू-इङ्ग्लेण्ड्-जर्नल्-आफ़्-मेडिसिन् इत्येषा पत्रिका नाज़ी-जनैः चिकित्सा-विज्ञानस्य नाम्ना कृतानां अत्याचारानां विषये केवलं "उपरिष्ठीयम् विशिष्टं च अवधानम्" अददात् इति निन्दते। नूतनः लेखः चिकित्सा-संस्थाने जातिवादस्य अन्यप्रकाराणां पूर्वाग्रहस्य च निवारणार्थं गतवर्षे आरब्धाः श्रृङ्खलायाः भागः अस्ति।
#SCIENCE #Sanskrit #SI
Read more at The New York Times
बार्ट्लेट्-प्रयोगात्मक-वनम् विलुप्तप्राय-जातिः भवति
1931 तमे वर्षे, यू. एस्. फ़ारेस्ट्-सर्विस् इत्यनेन कान्वे-नगरस्य समीपे एतत् 2,600 एकर्-मितं वनं स्थापितम्, यत्र विज्ञानीयाः वनप्रबन्धनपद्धतीनां संशोधनं कर्तुं शक्नुवन्ति स्म। 90 वर्षेभ्यः अधिककालात्, वनपालः, जीवशास्त्रज्ञाः, अन्ये च संसाधन-प्रबन्धकाः, विज्ञानीयाः च अस्मिन् सम्पत्तौ दशकान् यावत् दीर्घकालं यावत् अध्ययनं कृतवन्तः। तेषु अन्यतमः बिल् लीक् इत्येषः अस्य वनस्य अध्ययने स्वस्य 68 वर्षीयां जीवनवृत्तिं व्यतितवान्।
#SCIENCE #Sanskrit #BR
Read more at Concord Monitor
नीलं ड्रागन
नील-व्याघ्रः (ग्लाकस्-अट्लाण्टिकस्) 1.2 इञ्च् (3 सेण्टिमीटर्) यावत् दीर्घः वर्धते। सी-स्वालो अथवा ब्लू-एन्जल् इति नाम्ना अपि ज्ञायते, अस्य अलङ्कृत-विङ्ग्स्-इत्येतयोः त्रयः समुच्चयाः सन्ति-यानि सेराटा इति कथ्यते-येन तत् पोकेमन्-सदृशम् इव दृश्यते। उत्तमस्य छद्मवेशस्य कृते अयं ऊर्ध्वतः अधः प्रवहति-समुद्र-स्लग् इत्यस्य उज्ज्वलः नीलवर्णः ऊर्ध्वतः जलपृष्ठेन सह संमिश्रितः भवति, यदा तु समुद्र-स्लग् इत्यस्य नीलवर्णः ऊर्ध्वतः जलपृष्ठेन सह संमिश्रितः भवति।
#SCIENCE #Sanskrit #PL
Read more at Livescience.com
पूर्णं सूर्यग्रहणं द्रष्टव्यम्
सम्पूर्णे सूर्यग्रहणं प्रायः 18 मासेषु भूमे कस्मिंश्चित् भवति। अतः आस्टिनाइट्स्-जनेभ्यः स्वप्रान्तात् सोमवासरस्य ग्रहणं द्रष्टुम् अवसरः अतीव दुर्लभः बहुमूल्यः च अस्ति। पूर्ण-सूर्यग्रहणं तदा भवति यदा चन्द्रः पृथिव्याः सूर्यस्य च मध्ये गच्छति, सूर्यस्य अवरोधं करोति तथा च समग्रतायाः मार्गः इति नाम्ना सङ्कीर्णस्य भूभागस्य उपरि छाया पातयति। भूमिं परितः चन्द्रस्य, सूर्यम् परितः पृथिव्याः च परिक्रमणानि दीर्घवृत्ताकारानि सन्ति।
#SCIENCE #Sanskrit #IL
Read more at Austin Chronicle
चीनदेशस्य पञ्चशत-मीटर्-एपर्चर्-स्फेरिकल्-रेडियो-टेलिस्कोपः (फास्ट्
चीनदेशस्य फ़ास्ट्-दूरबीक्षणयन्त्रं द्वैतीयं पल्सर् इति अभिजानयत् यस्य परिक्रमणकालः 53.3 निमेषाः आसीत्। नेचर् Wednesday.FAST अथवा "चैना स्कै ऐ" इति पत्रिकायां नेचर्-अकाडेमी-आफ़्-सैन्सस् (एन्. ए. ओ. सी.) इत्यस्य राष्ट्रिय-खगोलीय-वेधशालायाः वैज्ञानिकानां नेतृत्वे दलद्वारा आयोजितः शोधः सम्प्रति आगस्ट् 2024 तः जुलै 2025 पर्यन्तं प्रचलिते निरीक्षण-कालस्य कृते आवेदनपत्राणि स्वीकरोति।
#SCIENCE #Sanskrit #ID
Read more at Global Times
मत्स्यस्य अस्थिपंजरस्य नूतनं पुनर्निर्माणम्
टिक्टालिक् इत्यस्य अस्थिपंजरस्य नूतनं पुनर्निर्माणं दर्शयति यत् मत्स्यस्य पृष्ठभागाः प्रायः तस्य श्रोणिभागेन सह संलग्नानि सन्ति इति। शरीरस्य पोषणार्थं, पदयात्रायाः अन्तिमविकासे च अयं आविष्कारः महत्त्वपूर्णः इति मन्यते। मत्स्येषु, मत्स्यानां श्रोणि-पृष्ठभागाः विकासात्मकरूपेण टेट्रापोड्स्-चतुः-अङ्गयुक्ताः कशेरुकाः, मानवसहितं, तेषां पृष्ठभागैः सह सम्बद्धाः सन्ति।
#SCIENCE #Sanskrit #GH
Read more at News-Medical.Net
वर्षः 5 तथा 6 विज्ञानानुभवदिवस
फ़्लिच्-ग्रीन्-अकाडेमी, होव्-ग्रीन्-प्रेप्, फ़ेल्स्टेड्-प्रेप्, तथा वुड्फ़ोर्ड्-ग्रीन् इत्येतेषाम् छात्राः हस्त-प्रयोगेषु भागम् अगृह्णन्, क्षारस्य निर्वहणं, लघु-जीवन्त-डाफ़्निया-क्रस्टेशियन्स्-निरीक्षणं, कैटापोल्ट्स्-निर्माणं च अकुर्वन्। एकः छात्रः अवदत्-"मम मस्तिष्के रूढिगतविज्ञानि आसन्, परन्तु बहवः भिन्नानुभवाः सन्ति" इति।
#SCIENCE #Sanskrit #ET
Read more at Dunmow Broadcast