नीलं ड्रागन

नीलं ड्रागन

Livescience.com

नील-व्याघ्रः (ग्लाकस्-अट्लाण्टिकस्) 1.2 इञ्च् (3 सेण्टिमीटर्) यावत् दीर्घः वर्धते। सी-स्वालो अथवा ब्लू-एन्जल् इति नाम्ना अपि ज्ञायते, अस्य अलङ्कृत-विङ्ग्स्-इत्येतयोः त्रयः समुच्चयाः सन्ति-यानि सेराटा इति कथ्यते-येन तत् पोकेमन्-सदृशम् इव दृश्यते। उत्तमस्य छद्मवेशस्य कृते अयं ऊर्ध्वतः अधः प्रवहति-समुद्र-स्लग् इत्यस्य उज्ज्वलः नीलवर्णः ऊर्ध्वतः जलपृष्ठेन सह संमिश्रितः भवति, यदा तु समुद्र-स्लग् इत्यस्य नीलवर्णः ऊर्ध्वतः जलपृष्ठेन सह संमिश्रितः भवति।

#SCIENCE #Sanskrit #PL
Read more at Livescience.com