सम्पूर्णे सूर्यग्रहणं प्रायः 18 मासेषु भूमे कस्मिंश्चित् भवति। अतः आस्टिनाइट्स्-जनेभ्यः स्वप्रान्तात् सोमवासरस्य ग्रहणं द्रष्टुम् अवसरः अतीव दुर्लभः बहुमूल्यः च अस्ति। पूर्ण-सूर्यग्रहणं तदा भवति यदा चन्द्रः पृथिव्याः सूर्यस्य च मध्ये गच्छति, सूर्यस्य अवरोधं करोति तथा च समग्रतायाः मार्गः इति नाम्ना सङ्कीर्णस्य भूभागस्य उपरि छाया पातयति। भूमिं परितः चन्द्रस्य, सूर्यम् परितः पृथिव्याः च परिक्रमणानि दीर्घवृत्ताकारानि सन्ति।
#SCIENCE #Sanskrit #IL
Read more at Austin Chronicle