बार्ट्लेट्-प्रयोगात्मक-वनम् विलुप्तप्राय-जातिः भवति

बार्ट्लेट्-प्रयोगात्मक-वनम् विलुप्तप्राय-जातिः भवति

Concord Monitor

1931 तमे वर्षे, यू. एस्. फ़ारेस्ट्-सर्विस् इत्यनेन कान्वे-नगरस्य समीपे एतत् 2,600 एकर्-मितं वनं स्थापितम्, यत्र विज्ञानीयाः वनप्रबन्धनपद्धतीनां संशोधनं कर्तुं शक्नुवन्ति स्म। 90 वर्षेभ्यः अधिककालात्, वनपालः, जीवशास्त्रज्ञाः, अन्ये च संसाधन-प्रबन्धकाः, विज्ञानीयाः च अस्मिन् सम्पत्तौ दशकान् यावत् दीर्घकालं यावत् अध्ययनं कृतवन्तः। तेषु अन्यतमः बिल् लीक् इत्येषः अस्य वनस्य अध्ययने स्वस्य 68 वर्षीयां जीवनवृत्तिं व्यतितवान्।

#SCIENCE #Sanskrit #BR
Read more at Concord Monitor