1913 तमे वर्षे अल्बर्ट् ऐन्स्टीन् इत्ययं पासाडेना-पर्वतस्य उपरि स्थितस्य मौण्ट् विल्सन्-वेधशालायाः संस्थापकाय जार्ज् एलरी हेल् इत्यस्मै पत्रं प्रेषितवान्। एतत् सिद्धान्तं सिद्धीकर्तुं, सूर्यस्य भुजस्य उपरि नक्षत्रम् इव कस्यापि वस्तुनः निरीक्षणम् आवश्यकम् आसीत्। ततः "समग्रतायाः मार्गः" सम्पूर्णे महाद्वीपे विकर्णरूपेण प्रसरति, येन टेक्सस्-तः मैन्-पर्यन्तं यु. एस्. प्रेक्षकाः प्रसन्नाः भविष्यन्ति।
#SCIENCE #Sanskrit #SI
Read more at The Pasadena Star-News