SCIENCE

News in Sanskrit

गहन-विज्ञान-संशोधने संलग्नान् भारतीयान् उद्यमान् हनीवेल् समर्थयति
हनीवेल्-गृहनगर-सोल्यूषन्स्-इण्डिया-फौण्डेशन् (एच्. एच्. एस्. ऐ. एफ्.) इति संस्था फौण्डेशन्-फ़ार्-सैन्स्-इन्नोवेशन्-एण्ड्-डेवेलप्मेण्ट् (एफ्. एस्. ऐ. डि.) तथा भारतीय-विज्ञान-संस्थानम् (ऐ. ऐ. एस्. सि.) इत्येतैः सह संयुक्तरूपेण कार्यं कृतवती अस्ति। विगतचतुर्वर्षेषु अयं उपक्रमः 37 भारतीय-स्टार्ट-अप्-कृते 9 कोटिरूप्यकाणां मूलधनं विस्तारयत्। वित्तीयवर्षे 2023-24, अष्टसु उद्यमशीलानां कृते 2.40 कोटिरूप्यकाणि विनियोजितानि, पञ्चसु उद्यमशीलता-निवास-कार्यक्रमाणां समर्थनेन सह।
#SCIENCE #Sanskrit #IL
Read more at TICE News
मिस् इङ्ग्लेण्ड्-जेसिका पिल्स्किन् इत्येषा विज्ञानक्षेत्रे महिलानां प्रोत्साहनं करिष्यति
ब्रिस्टल्-विश्वविद्यालयस्य 22 वर्षीया भौतिकशास्त्रविद्यार्थिनी जेसिका पिल्स्किन् इत्येषा अवोचत् यत् विज्ञानं, तन्त्रज्ञानं, अभियान्त्रिकी, गणितं (स्टेम्) इत्येतेषु क्षेत्रेषु महिलानां प्रतिनिधित्वं "वस्तुतः न्यूनम्" अस्ति इति, सा अन्यान् 5,000 प्रतियोगिभ्यः पराजित्य अन्तिमं 40 स्थानम् अवाप्नोत्।
#SCIENCE #Sanskrit #IE
Read more at BBC
ल्याब्राडोर्स्-स्थूलत्वस्य आनुवंशिकमार्गः
ल्याब्राडोर् इत्यस्य स्वामी निकोला डेविस् इत्येषः केम्ब्रिज्-विश्वविद्यालयं गत्वा डा. एलेनोर् रफ़्फ़ान् तथा प्रोफ़ेसर् गैल्स् येयो इत्येतान् मिलितवान्। पोड्कास्ट् इतीदं कथं श्रुतव्यम्-सर्वं यत् भवान् ज्ञातुम् अर्हति।
#SCIENCE #Sanskrit #ID
Read more at The Guardian
यीस्ट्-कोशाः-प्रथमवारं जीवस्य सर्वाणि प्रोटीन्स् म्याप् कृतानि सन्ति
एतत् प्रथमं अवसरम् अस्ति यत् कस्मिंश्चित् जीवस्य सर्वाः प्रोटीन्स् सम्पूर्णकोशिकाकारे निरीक्षितानि सन्ति, यस्याः कृते गहन-शिक्षणस्य, उच्च-प्रवाह-सूक्ष्मदर्शिनां च संयोजनम् आवश्यकम् आसीत्। समूहः कोटिशः सजीव-यीस्ट्-कोशिकानां चित्राणां विश्लेषणार्थं डीप्लाक् तथा सैकल्-नेट् इति द्वयोः कन्वोलुशनल्-न्यूरल्-नेट्वर्क् इत्येतयोः प्रयोगम् अकरोत्। अयं परिणामः प्रोटीन्-विशेषाः कुत्र स्थिताः सन्ति, कोशिकायाः अन्तः ते कथं प्रचुररूपेण प्रवर्तन्ते, परिवर्तन्ते च इति अभिज्ञातुं विस्तृतः मानचित्रः आसीत्।
#SCIENCE #Sanskrit #IN
Read more at News-Medical.Net
विज्ञानक्षेत्रे ए. ऐ. इत्यस्य उपयोगस्य महत्त्वम्
विज्ञाने ए. ऐ. इत्यस्य उपयोगः द्विगुणितः अस्ति। एकस्मिन् स्तरे, ए. ऐ. इत्यनेन वैज्ञानिकान् आविष्कर्तुं समर्थयितुं शक्यते यत् अन्यथा कदापि न शक्यते स्म। ए. ऐ. इत्यनेन परिणामानां निर्माणस्य अतीव वास्तविकः सङ्कटः अस्ति, परन्तु बहवः ए. ऐ. प्रणालयः स्वोत्पादनस्य उत्पादनं किमर्थं कुर्वन्ति इति व्याख्यातुं न शक्नुवन्ति।
#SCIENCE #Sanskrit #GH
Read more at CSIRO
मिसिसिपी विश्वविद्यालयस्य सामान्य-पठनम
हार्वर्ड्-विश्वविद्यालयस्य नेतृत्वप्रध्यापकः आर्थर् सी. ब्रूक्स् तथा ओप्रा विन्फ्रे च 14 एप्रिल् दिनाङ्के स्वस्य वार्षिक-सामान्य-पठन-पुस्तक-चयनस्य घोषणाम् अकुर्वन्। सामान्य-पठनस्य चयनं यू. एम्. इत्यस्य सामान्य-पठन-अनुभव-संचालन-समित्या भवति। शिशिरर्तौ छात्राः डब्ल्यू. आर्. ऐ. टि. 100,101 तथा ई. डी. एच्. ई. 105 मध्ये कामन् रीड् विषये चर्चां लिखन्ति च।
#SCIENCE #Sanskrit #BW
Read more at Daily Mississippian
ब्रेक्थ्रू पुरस्कारः-कार्ल् जून् 'विज्ञानस्य आस्कर्' पुरस्कारम् अवाप्नोत्
पेन्-मेडिसिन् इत्यस्य संशोधकः कार्ल्-जून् इत्ययम् एप्रिल् 13 दिनाङ्के जीवविज्ञानस्य 2024 ब्रेक्-थ्रू-पुरस्कारेण सम्मानितः। इदं सेर्गेय् ब्रिन्, प्रिस्सिल्ला चान्, मार्क् ज़ुकर्बर्ग् इत्यादिभिः वैश्विक-सार्वजनिक-व्यक्तिभिः संस्थापितं वित्तपोषितं च आसीत्। चिमेरिक्-एण्टीजेन्-रिसेप्टर्-टी-सेल्-इम्यूनोथॆरपी इत्यस्य विकासे तस्य कार्यस्य कृते जून् $3 मिलियन् पुरस्कारम् अवाप्नोत्। नूतन-कर्करोग-चिकित्सा-पद्धतिः रोगिणां टी-कोशिकानां परिवर्तनं करोति।
#SCIENCE #Sanskrit #AU
Read more at The Daily Pennsylvanian
डा. मेरिट् ए. मूर् '10-1
डा. मेरिट् ए. मूर् '10-' 11 अनेकेषु विषयेषु उत्कृष्टः अस्ति-विशेषतः नार्वेजियन-न्याशनल्-ब्याले इत्यनेन सह व्यावसायिक-ब्याले-वृत्तिजीवनस्य कृते "यस्" इति वक्तुं। तस्याः क्वाण्टम्-भौतिकशास्त्रस्य वृत्तिः अपि अस्ति, या आक्सफर्ड्-विश्वविद्यालयात् परमाणु-लेज़र्-भौतिकशास्त्रे पि. एच्. डि. पदवीं प्राप्तवती अस्ति। मूर् इदानीं विज्ञानं कलया सह योजयन्ती अन्तर्शिस्तीयकार्यस्य कृते प्रसिद्धा अस्ति।
#SCIENCE #Sanskrit #AU
Read more at Harvard Crimson
जलवायु-परिवर्तनेन उष्णकटिबन्धीय-मत्स्यानां समशीतोष्ण-आस्ट्रेलिया-जलस्य आक्रमणे साहाय्यं भवति
एडिलेड्-विश्वविद्यालयस्य दक्षिणपूर्व-आस्ट्रेलिया-देशस्य शिलाखण्डेषु अल्पजल-मत्स्य-समुदायानां अध्ययनेन ज्ञातम् यत् जलवायु-परिवर्तनेन उष्णकटिबन्धीय-मत्स्य-प्रजातयः समशीतोष्ण-आस्ट्रेलिया-जलस्य आक्रमणं कर्तुं साहाय्यं कुर्वन्तः सन्ति इति। समशीतोष्ण-पर्यावरणव्यवस्थासु उष्णकटिबन्धीय-मत्स्यानां नूतनाः जनसङ्ख्यायाः अधुना अधिकं प्रभावः नास्ति, परन्तु भविष्ये स्यात्। उष्णकटिबन्धीयमत्स्यानि अन्ततः पूर्णरूपेण वर्धन्ते, तेषां आहारः समशीतोष्णमत्स्यैः सह अतिव्याप्तिः भवितुम् आरभते।
#SCIENCE #Sanskrit #AU
Read more at EurekAlert
यूनिसा-तन्त्रांश-अभियान्त्रिकी-उपाधि-प्रशिक्षुत
आस्ट्रेलिया-देशस्य प्रथमः तन्त्रांश-अभियान्त्रिकी-छात्रसमूहः, यः शिक्षु-शिक्षां उपाध्या सह संयोजयति स्म, सः रक्षा-उद्योगस्य नेतृभिः सह शोल्डर्-मर्दनम् अकरोत्। यूनिसा-संस्थायाः त्रयोदशछात्राः अस्मिन् वर्षे एडिलेड्-नगरस्य त्रिभिः रक्षा-नियोक्तृभिः-बी. ए. ई. सिस्टम्स्, सब्मरीन्-कम्पनी ए. एस्. सी. तथा एलेक्ट्रानिक्-वार्फेयर्-विशेषज्ञैः कन्सुनेट्-इत्यनेन सह कार्यम् आरभत, ये च ब्याचलर्-आफ़्-साफ़्ट्-वेर्-एन्जीनियरिङ्ग् इत्यस्य प्रथमवर्षे कार्यस्य अध्ययनस्य च संयोजनम् अकुर्वन्।
#SCIENCE #Sanskrit #AU
Read more at University of South Australia