येलोस्टोन् इत्यस्य वुल्फ्स् इत्यस्य पुनः परिचयस्य माध्यमेन नाटकीयपरिवर्तनं सन्तुलनात् बहिः पर्यावरणव्यवस्थां कथं परिष्कर्तव्यं इति वैश्विक-दृष्टान्तः अभवत्। परन्तु एल्क्-पशूनां चरनात् पददलनात् च दशकान् यावत् क्षतिः भूदृश्यम् एतावत् पूर्णतया परिवर्तितवती यत् विशालानि क्षेत्राणि क्षतानि एव तिष्ठन्ति, यदि कदापि दीर्घकालं यावत् पुनः न प्राप्नुयुः।
#SCIENCE#Sanskrit#NA Read more at The New York Times
बुद्धस्य अनुभववादः, विश्वासाः च ये बुद्धेन अपसारिताः, ते पुनः बौद्धमतं प्राविशन्। एतत् सत्यं यत् तेषु केषुचित् सांस्कृतिकानि, कलात्मकानि, भावात्मकानि वा मूल्यानि सन्ति। परन्तु यदि विश्वासस्य गूढवादस्य च मानवीयदुर्दशायाः उपयोगेन निष्पापानां उपयोगेन, मूल्ययुतसंसाधनानां अपव्ययेन च क्रियते, यस्य उत्तमप्रयोगः कर्तुं शक्यते, तर्हि तत् धम्मस्य, तस्य लेखकस्य, निर्वाहकानां च अपमानः भविष्यति।
#SCIENCE#Sanskrit#MY Read more at ft.lk