SCIENCE

News in Sanskrit

डी. एस्. ऐ. टी.-प्राध्यापकः क्रिस्टोफर् जान्सन्, डोमिनिक् फील्ड्, लिज् कोहेन् च विभागीयमण्डले नियुक्ताः
प्राध्यापकः क्रिस्टोफर् जान्सन् जुलैमासे डी. एस्. ऐ. टी. मध्ये प्रवेशं करिष्यति यतः विभागस्य प्रथमः मुख्य-वैज्ञानिक-परामर्शकः (सी. एस्. ए.) प्राध्यापकः जान्सन् सुरक्षायाः विषये केन्द्रीकृतं अभियान्त्रिक-भौतिक-विज्ञानयोः 20 वर्षेभ्यः अपि अधिकाः अनुभवम् आनयति। सः सम्प्रति बेल्फ़ास्ट्-नगरस्य क्वीन्स्-विश्वविद्यालये अभियान्त्रिकस्य तथा भौतिकशास्त्रस्य प्रो-वैस्-चान्सलर् अस्ति। प्राध्यापकः जान्सन् सुरक्षायाः क्रिटिकल्-कम्प्यूटिङ्ग्-प्रणाल्याः कृते सैबर्-सुरक्षायाः प्रमुखः संशोधकः अस्ति।
#SCIENCE #Sanskrit #PH
Read more at GOV.UK
जीवमण्डलस्य भविष्यसूचकविज्ञानस्य विकासः
त्रिभिः विज्ञानसंस्कृतेः (वैज्ञानिक-पारसांस्कृतिकता) प्रतिच्छेदन-क्रियया सकारात्मक-नकारात्मक-संयोजनानां अवसरः प्राप्यते। एस्. एफ्. ऐ. प्राध्यापकौ क्रिस्टोफर् केम्प्स् तथा जेफ़्री वेस्ट् इत्येताभ्यां त्रिभिः संस्कृतेः परिचयः, व्याख्या च कृता, तथा च तेषां पुनः संयोगेन जीवमण्डलविज्ञानस्य गतिं वर्धयितुं साहाय्यं भवेत् इति सूचितवन्तौ। तृतीयः-स्थूल-धान्ययुक्त-संस्कृतिः-सामान्यतासु, सरलीकरणेषु, अन्तर्निहित-सिद्धान्तेषु च केन्द्रिता अस्ति।
#SCIENCE #Sanskrit #PK
Read more at Phys.org
विज्ञान, प्रौद्योगिकी और नवाचार पर छठा अफ्रीकी मं
फ़ोरम् इत्यस्य निष्कर्षाः प्रादर्शयन् यत् महाद्वीपस्य पुनर्निर्माणार्थं विज्ञानस्य, तन्त्रज्ञानस्य, नवान्वेषणस्य (एस्. टी. ऐ.) वित्तपोषणम् कियत् महत्त्वपूर्णम् अस्ति इति। 2063 कार्यसूच्याः, 2030 कार्यसूच्याः च लक्ष्यपूरणे एस्. टी. ऐ. इत्यस्य भूमिकायाः विषये अयं विषयः अवधानं दत्तवान्।
#SCIENCE #Sanskrit #NG
Read more at TV BRICS (Eng)
इनुगु-राज्य-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयः (इ. एस्. यु. टि.) <ऐ. डि. 1> कृते कट-आफ़्-चिह्नम्
एनुगु-राज्य-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य (ई. एस्. यू. टी.) त्रयः प्रमुखाः परिसराः सन्ति। 2024/2025 शैक्षणिकवर्षस्य ई. एस्. यू. टी. कट-आफ़्-अङ्कः शिक्षणसंस्थायां नामाङ्कनं कर्तुं प्रमुखः अस्ति। यू. टी. एम्. ई.-उत्तर-परीक्षण-अभ्यासस्य योग्यतां प्राप्तुं भवान् यूनिफैड्-टर्शरी-म्याट्रिक्युलेषन्-परीक्षायां (यू. टी. एम्. ई.) न्यूनातिन्यूनं 160 अथवा 200 अङ्कान् प्राप्नुयात्।
#SCIENCE #Sanskrit #NG
Read more at Legit.ng
वायेजर्-1 इत्यनेन विज्ञानस्य दत्तांशः पुनः भूमिं प्रति प्रेषितः
वायेजर्-1 इति एकमात्रं अन्तरिक्षयानम् अस्ति यत् सौरमण्डलस्य बहिः स्थिते क्षेत्रे नक्षत्रान्तरिक्षे उड्डीयते। नासा-संस्थायाः जेट्-प्रोपल्शन्-प्रयोगशालायाः दलः अधुना अन्तरिक्षयानम् पुनः विज्ञानस्य दत्तांशं प्रत्यावर्तयितुं समर्थं कर्तुं योजनां कुर्वन् अस्ति। 2023 तमस्य वर्षस्य नवेम्बर्-मासस्य 14 दिनाङ्के, जे. पी. एल्. संस्थायाः दलः स्तब्धः अभवत्, यतः अन्तरिक्षयानम् पठनीयां विज्ञान-अभियान्त्रिकी-दत्तांशानां भूमिं प्रति प्रेषणम् स्थगितम्।
#SCIENCE #Sanskrit #NZ
Read more at India Today
ए. एस्. बी. एम्. बी. पुरस्काराय सहकर्मिणः नामाङ्कनं कुर्वन्
सोसायिटी-संस्थायाः 2025 तमवर्षस्य वार्षिकपुरस्काराणां कृते एप्रिल्-मासस्य 30 दिनाङ्कपर्यन्तं नामाङ्कनानि स्वीकृतानि सन्ति, येन सदस्यानां स्वक्षेत्रेषु, शिक्षायां, विविधतायां च योगदानस्य कृते मान्यतां दीयते। असफलतायाः वैज्ञानिक-शिक्षण-प्रक्रियायाः भागः अस्ति इति ज्ञात्वा वयं प्रायः असफलताम् अङ्गीकृष्यामः। पुरस्काराः वैज्ञानिक-प्रगतिषु प्रकाशं प्रकाशयन्ति, तथा च विज्ञान-प्रशिक्षणार्थिनां अग्रिम-पीढिं प्रेरयितुं साहाय्यं कुर्वन्ति। अल्पपरिचययुक्ताः जनाः बहुभ्यः वर्षेभ्यः पुरस्कारस्य मान्यतायाः च स्पर्धातः बहिष्कृताः आसन्।
#SCIENCE #Sanskrit #NZ
Read more at ASBMB Today
येलोस्टोन् 'स् स्पेक्टेक्युलर् रीइन्ट्रोडक्षन् आफ़् वोल्व्स
येलोस्टोन् इत्यस्य वुल्फ्स् इत्यस्य पुनः परिचयस्य माध्यमेन नाटकीयपरिवर्तनं सन्तुलनात् बहिः पर्यावरणव्यवस्थां कथं परिष्कर्तव्यं इति वैश्विक-दृष्टान्तः अभवत्। परन्तु एल्क्-पशूनां चरनात् पददलनात् च दशकान् यावत् क्षतिः भूदृश्यम् एतावत् पूर्णतया परिवर्तितवती यत् विशालानि क्षेत्राणि क्षतानि एव तिष्ठन्ति, यदि कदापि दीर्घकालं यावत् पुनः न प्राप्नुयुः।
#SCIENCE #Sanskrit #NA
Read more at The New York Times
ग्लोब्-विज्ञानं न केवलं विषयः अपितु यात्रा भवति
वैश्विकरूपेण, ग्लोब् इतीदं सीमायाः पारं विद्यर्थीन् संयोजयति, सहभागी-पर्यावरण-समस्यानां निवारणार्थं सहयोगं वर्धयति। छात्राः नागरिक-वैज्ञानिकानां भूमिकां निर्वहन्ति, तटीय-क्षेत्रेषु प्रदूषण-केन्द्राणि चिन्वन्ति अथवा स्वच्छवायुं प्रवर्धयितुं विद्यालय-परिवहन-कार्यनीतिषु परिवर्तनं सूचयन्ति।
#SCIENCE #Sanskrit #NA
Read more at Times of Malta
धम्मम् अवगन्तुं विज्ञानस्य उपयोगस्य महत्त्वम्
बुद्धस्य अनुभववादः, विश्वासाः च ये बुद्धेन अपसारिताः, ते पुनः बौद्धमतं प्राविशन्। एतत् सत्यं यत् तेषु केषुचित् सांस्कृतिकानि, कलात्मकानि, भावात्मकानि वा मूल्यानि सन्ति। परन्तु यदि विश्वासस्य गूढवादस्य च मानवीयदुर्दशायाः उपयोगेन निष्पापानां उपयोगेन, मूल्ययुतसंसाधनानां अपव्ययेन च क्रियते, यस्य उत्तमप्रयोगः कर्तुं शक्यते, तर्हि तत् धम्मस्य, तस्य लेखकस्य, निर्वाहकानां च अपमानः भविष्यति।
#SCIENCE #Sanskrit #MY
Read more at ft.lk
नासा-संस्थायाः वायेजर्-1 उपयुक्तं दत्तांशं प्रेषयति
वायेजर्-1 नवमासेषु प्रथमवारं स्वस्य जलयान-अभियान्त्रिकी-प्रणाल्याः स्वास्थ्यस्य स्थित्याः च विषये उपयोक्तुं योग्यं दत्तांशं प्रेषयितुं कार्यम् पुनः आरभत। अन्तरिक्षयानम् अन्तरिक्षसंस्थायाः आदेशान् स्वीकृत्य सामान्यरूपेण कार्यं करोति स्म। पश्चात् मार्च्-मासे ज्ञातम् यत् एषा समस्या वोयर्-संस्थायाः त्रिषु आन्बोर्ड्-सङ्गणकेषु एकेन सह सम्बद्धम् अस्ति, यस्य नाम फ़्लैट्-डेटा-सब्सिस्टम् (एफ़्. डि. एस्.) इति।
#SCIENCE #Sanskrit #MY
Read more at Mint