वैश्विकरूपेण, ग्लोब् इतीदं सीमायाः पारं विद्यर्थीन् संयोजयति, सहभागी-पर्यावरण-समस्यानां निवारणार्थं सहयोगं वर्धयति। छात्राः नागरिक-वैज्ञानिकानां भूमिकां निर्वहन्ति, तटीय-क्षेत्रेषु प्रदूषण-केन्द्राणि चिन्वन्ति अथवा स्वच्छवायुं प्रवर्धयितुं विद्यालय-परिवहन-कार्यनीतिषु परिवर्तनं सूचयन्ति।
#SCIENCE #Sanskrit #NA
Read more at Times of Malta