धम्मम् अवगन्तुं विज्ञानस्य उपयोगस्य महत्त्वम्

धम्मम् अवगन्तुं विज्ञानस्य उपयोगस्य महत्त्वम्

ft.lk

बुद्धस्य अनुभववादः, विश्वासाः च ये बुद्धेन अपसारिताः, ते पुनः बौद्धमतं प्राविशन्। एतत् सत्यं यत् तेषु केषुचित् सांस्कृतिकानि, कलात्मकानि, भावात्मकानि वा मूल्यानि सन्ति। परन्तु यदि विश्वासस्य गूढवादस्य च मानवीयदुर्दशायाः उपयोगेन निष्पापानां उपयोगेन, मूल्ययुतसंसाधनानां अपव्ययेन च क्रियते, यस्य उत्तमप्रयोगः कर्तुं शक्यते, तर्हि तत् धम्मस्य, तस्य लेखकस्य, निर्वाहकानां च अपमानः भविष्यति।

#SCIENCE #Sanskrit #MY
Read more at ft.lk