येलोस्टोन् इत्यस्य वुल्फ्स् इत्यस्य पुनः परिचयस्य माध्यमेन नाटकीयपरिवर्तनं सन्तुलनात् बहिः पर्यावरणव्यवस्थां कथं परिष्कर्तव्यं इति वैश्विक-दृष्टान्तः अभवत्। परन्तु एल्क्-पशूनां चरनात् पददलनात् च दशकान् यावत् क्षतिः भूदृश्यम् एतावत् पूर्णतया परिवर्तितवती यत् विशालानि क्षेत्राणि क्षतानि एव तिष्ठन्ति, यदि कदापि दीर्घकालं यावत् पुनः न प्राप्नुयुः।
#SCIENCE #Sanskrit #NA
Read more at The New York Times