सोसायिटी-संस्थायाः 2025 तमवर्षस्य वार्षिकपुरस्काराणां कृते एप्रिल्-मासस्य 30 दिनाङ्कपर्यन्तं नामाङ्कनानि स्वीकृतानि सन्ति, येन सदस्यानां स्वक्षेत्रेषु, शिक्षायां, विविधतायां च योगदानस्य कृते मान्यतां दीयते। असफलतायाः वैज्ञानिक-शिक्षण-प्रक्रियायाः भागः अस्ति इति ज्ञात्वा वयं प्रायः असफलताम् अङ्गीकृष्यामः। पुरस्काराः वैज्ञानिक-प्रगतिषु प्रकाशं प्रकाशयन्ति, तथा च विज्ञान-प्रशिक्षणार्थिनां अग्रिम-पीढिं प्रेरयितुं साहाय्यं कुर्वन्ति। अल्पपरिचययुक्ताः जनाः बहुभ्यः वर्षेभ्यः पुरस्कारस्य मान्यतायाः च स्पर्धातः बहिष्कृताः आसन्।
#SCIENCE #Sanskrit #NZ
Read more at ASBMB Today