वायेजर्-1 इति एकमात्रं अन्तरिक्षयानम् अस्ति यत् सौरमण्डलस्य बहिः स्थिते क्षेत्रे नक्षत्रान्तरिक्षे उड्डीयते। नासा-संस्थायाः जेट्-प्रोपल्शन्-प्रयोगशालायाः दलः अधुना अन्तरिक्षयानम् पुनः विज्ञानस्य दत्तांशं प्रत्यावर्तयितुं समर्थं कर्तुं योजनां कुर्वन् अस्ति। 2023 तमस्य वर्षस्य नवेम्बर्-मासस्य 14 दिनाङ्के, जे. पी. एल्. संस्थायाः दलः स्तब्धः अभवत्, यतः अन्तरिक्षयानम् पठनीयां विज्ञान-अभियान्त्रिकी-दत्तांशानां भूमिं प्रति प्रेषणम् स्थगितम्।
#SCIENCE #Sanskrit #NZ
Read more at India Today