जीवमण्डलस्य भविष्यसूचकविज्ञानस्य विकासः

जीवमण्डलस्य भविष्यसूचकविज्ञानस्य विकासः

Phys.org

त्रिभिः विज्ञानसंस्कृतेः (वैज्ञानिक-पारसांस्कृतिकता) प्रतिच्छेदन-क्रियया सकारात्मक-नकारात्मक-संयोजनानां अवसरः प्राप्यते। एस्. एफ्. ऐ. प्राध्यापकौ क्रिस्टोफर् केम्प्स् तथा जेफ़्री वेस्ट् इत्येताभ्यां त्रिभिः संस्कृतेः परिचयः, व्याख्या च कृता, तथा च तेषां पुनः संयोगेन जीवमण्डलविज्ञानस्य गतिं वर्धयितुं साहाय्यं भवेत् इति सूचितवन्तौ। तृतीयः-स्थूल-धान्ययुक्त-संस्कृतिः-सामान्यतासु, सरलीकरणेषु, अन्तर्निहित-सिद्धान्तेषु च केन्द्रिता अस्ति।

#SCIENCE #Sanskrit #PK
Read more at Phys.org