पेन्-मेडिसिन् इत्यस्य संशोधकः कार्ल्-जून् इत्ययम् एप्रिल् 13 दिनाङ्के जीवविज्ञानस्य 2024 ब्रेक्-थ्रू-पुरस्कारेण सम्मानितः। इदं सेर्गेय् ब्रिन्, प्रिस्सिल्ला चान्, मार्क् ज़ुकर्बर्ग् इत्यादिभिः वैश्विक-सार्वजनिक-व्यक्तिभिः संस्थापितं वित्तपोषितं च आसीत्। चिमेरिक्-एण्टीजेन्-रिसेप्टर्-टी-सेल्-इम्यूनोथॆरपी इत्यस्य विकासे तस्य कार्यस्य कृते जून् $3 मिलियन् पुरस्कारम् अवाप्नोत्। नूतन-कर्करोग-चिकित्सा-पद्धतिः रोगिणां टी-कोशिकानां परिवर्तनं करोति।
#SCIENCE #Sanskrit #AU
Read more at The Daily Pennsylvanian