एडिलेड्-विश्वविद्यालयस्य दक्षिणपूर्व-आस्ट्रेलिया-देशस्य शिलाखण्डेषु अल्पजल-मत्स्य-समुदायानां अध्ययनेन ज्ञातम् यत् जलवायु-परिवर्तनेन उष्णकटिबन्धीय-मत्स्य-प्रजातयः समशीतोष्ण-आस्ट्रेलिया-जलस्य आक्रमणं कर्तुं साहाय्यं कुर्वन्तः सन्ति इति। समशीतोष्ण-पर्यावरणव्यवस्थासु उष्णकटिबन्धीय-मत्स्यानां नूतनाः जनसङ्ख्यायाः अधुना अधिकं प्रभावः नास्ति, परन्तु भविष्ये स्यात्। उष्णकटिबन्धीयमत्स्यानि अन्ततः पूर्णरूपेण वर्धन्ते, तेषां आहारः समशीतोष्णमत्स्यैः सह अतिव्याप्तिः भवितुम् आरभते।
#SCIENCE #Sanskrit #AU
Read more at EurekAlert