यीस्ट्-कोशाः-प्रथमवारं जीवस्य सर्वाणि प्रोटीन्स् म्याप् कृतानि सन्ति

यीस्ट्-कोशाः-प्रथमवारं जीवस्य सर्वाणि प्रोटीन्स् म्याप् कृतानि सन्ति

News-Medical.Net

एतत् प्रथमं अवसरम् अस्ति यत् कस्मिंश्चित् जीवस्य सर्वाः प्रोटीन्स् सम्पूर्णकोशिकाकारे निरीक्षितानि सन्ति, यस्याः कृते गहन-शिक्षणस्य, उच्च-प्रवाह-सूक्ष्मदर्शिनां च संयोजनम् आवश्यकम् आसीत्। समूहः कोटिशः सजीव-यीस्ट्-कोशिकानां चित्राणां विश्लेषणार्थं डीप्लाक् तथा सैकल्-नेट् इति द्वयोः कन्वोलुशनल्-न्यूरल्-नेट्वर्क् इत्येतयोः प्रयोगम् अकरोत्। अयं परिणामः प्रोटीन्-विशेषाः कुत्र स्थिताः सन्ति, कोशिकायाः अन्तः ते कथं प्रचुररूपेण प्रवर्तन्ते, परिवर्तन्ते च इति अभिज्ञातुं विस्तृतः मानचित्रः आसीत्।

#SCIENCE #Sanskrit #IN
Read more at News-Medical.Net