मैक्रोप्लास्टिक्स् इति चिन्ताजनकः विषयः अस्ति। संशोधकाः अनुमन्यन्ते यत् समुद्रे 170 लक्षकोटि-प्लास्टिक्-खण्डाः सन्ति, तेषु अधिकांशाः लघु-खण्डाः सन्ति ये पेयजलस्य, वृष्टिप्रपातस्य, मानवशरीरस्य अन्तः च समाप्ताः भवन्ति। 2019 तमे वर्षे, एकस्मिन् अध्ययनेन ज्ञातम् यत् जनाः प्रतिघण्टां 16.2 बिट्स् मैक्रोप्लास्टिक्स् श्वासप्रश्वासं कुर्वन्ति इति। प्रदूषणस्य एतत् रूपं दशकान् यावत् प्रसृतः अस्ति।
#SCIENCE #Sanskrit #CA
Read more at The Cool Down