SCIENCE

News in Sanskrit

सैद्धान्तिक-गणनाः 20.21 MeV ऊर्जा-स्तरे हीलियम्-4 (4He) इत्यस्य सङ्कीर्ण-उत्तेजित-अवस्थायाः पूर्वानुमानं कुर्वन्ति
2023 तमवर्षस्य आरम्भे, विज्ञानिभिः प्रोटान्-न्यूट्रान्-इत्येतयोः बन्धनस्य प्रबल-परमाणु-बलस्य परीक्षणार्थं नूतनं मापनं प्रकाशितम्। हीलियम्-परमाणोः केन्द्रकम् उत्तेजितं भवितुं शक्तिः कथं प्राप्यते इति अस्मिन् प्रयोगे अन्तर्भवति स्म। अयं नूतनः परिणामः सिद्धान्तस्य प्रयोगस्य च मध्ये दृश्यमानं अन्तरं समापयति।
#SCIENCE #Sanskrit #CA
Read more at EurekAlert
वयं न केवलं मैक्रोप्लास्टिक्स् पीयामः-तेषाम् श्वासोच्छ्वासः अपि कुर्मः
मैक्रोप्लास्टिक्स् इति चिन्ताजनकः विषयः अस्ति। संशोधकाः अनुमन्यन्ते यत् समुद्रे 170 लक्षकोटि-प्लास्टिक्-खण्डाः सन्ति, तेषु अधिकांशाः लघु-खण्डाः सन्ति ये पेयजलस्य, वृष्टिप्रपातस्य, मानवशरीरस्य अन्तः च समाप्ताः भवन्ति। 2019 तमे वर्षे, एकस्मिन् अध्ययनेन ज्ञातम् यत् जनाः प्रतिघण्टां 16.2 बिट्स् मैक्रोप्लास्टिक्स् श्वासप्रश्वासं कुर्वन्ति इति। प्रदूषणस्य एतत् रूपं दशकान् यावत् प्रसृतः अस्ति।
#SCIENCE #Sanskrit #CA
Read more at The Cool Down
ज्ञान-अर्थव्यवस्था तथा समाजवादः अगस्ट् <unk> n Lage द्वार
क्यूबा-देशः वैज्ञानिकज्ञानस्य उत्पादनस्य प्रयोगस्य च वैश्विकः नेता अभवत्। डा. लेग्-वर्यः मानवतायाः जीवनस्य महत्त्वपूर्णेषु प्रश्नानाम् स्पष्टतया लिखितानि, सुलभतया अवगण्यमानानि च उत्तरानि प्रददाति। क्यूबा-देशस्य समाजवादी-संस्कृतिः पूँजीवादी-समाजात् किं पृथक् करोति?
#SCIENCE #Sanskrit #CA
Read more at Countercurrents.org
ब्रिटिश्-कोलम्बिया-देशे साल्मन्-कृषिः एकः समीक्ष
द 500-पेज् माडर्न् साल्मन् फार्मिङ्ग् इन् ब्रिटिश् कोलम्बियाः ए रिव्यू इतीदं बी. सी. साल्मन् फार्मर्स् असोसियेशन्, द कोलिशन् आफ् फ़र्स्ट् नेषन्स् फ़ार् फिन्फ़िश् स्टेवार्ड्शिप् तथा बी. सी. इत्येताभ्यां निर्मितम् आसीत्। जल-स्वास्थ्य-विज्ञान-केन्द्रम्। साल्मन्-कृषिविषये अद्यतनीयं, समवयस्क-समीक्षितं विज्ञानं एकस्मिन् लेखने सङ्गृहीतुं मार्गदर्शिकायाः उद्देशः आसीत्।
#SCIENCE #Sanskrit #BW
Read more at Global News
मयङ्क् यादवः उम्रान् अथवा उमेशः भिन्नः अस्ति वा
भारतं याथास्थितिकरम् अस्ति। कार्पास-ऊनम् बहिः आनेतुं, तेषां संरक्षणं कर्तुं, ते क्षतिमुक्ताः भवेयुः इति प्रार्थयितुं च प्रवृत्ता अस्ति। विज्ञापनं मयङ्क् यादवस्य एकं जूनून् अस्ति वा? एषः जिज्ञासा अस्ति, न तु राष्ट्रिय-आसक्तिः। कारणानि सन्ति-देशे बहूनि मिथ्या-उदयानि दृष्टानि सन्ति।
#SCIENCE #Sanskrit #AU
Read more at The Indian Express
ए न्यूट्रान् स्टार् अण्ड् अ मिस्ट्रि आब्जेक्ट्-अ न्यू डिटेक्षन
नार्त्-वेस्टर्न्-विश्वविद्यालयस्य खगोलभौतिकशास्त्रज्ञाः अपि अन्ताराष्ट्रिय-शोध-सहयोगे संलग्नाः आसन्। न्युट्रान्-नक्षत्रस्य निर्माणं तदा भवति यदा नक्षत्रस्य इन्धनस्य निर्गमनं भवति तथा च पतति। सूर्यस्य द्रव्यमानस्य त्रिगुणपर्यन्तं परिमाणयुक्तानां नक्षत्राणां पतनात् न्यूट्रान्-नक्षत्राणां विकासः भवति। कृष्ण-छिद्राणि आकाशगङ्गा-द्रव्यं ग्राहिष्यन्ति तथा च तेषां गुरुत्वाकर्षणं प्रबलं भवति।
#SCIENCE #Sanskrit #AU
Read more at CBS News
पूर्णं सूर्यग्रहणं-वैज्ञानिकानां कृते महान् क्षणः
कार्नेगी-विज्ञान-वेधशालायाः खगोलशास्त्रज्ञः टोनी पाह्ल् इत्येषः वदति यत् एषा रोमाञ्चकर-घटना अस्ति यतः सा प्रतिदिनात् भिन्नः अस्ति इति। ग्रहणस्य समये अनुसंधानं कर्तुं सर्वत्र खगोलशास्त्रज्ञाः विज्ञानीयाः च समग्रतायाः मार्गे समागच्छन्ति। 2024 तमस्य वर्षस्य एप्रिल्-मासस्य 8 दिनाङ्के उत्तर-टेक्सस्-प्रदेशे कतिपयघण्टाभ्यः यावत् आंशिकग्रहणं भविष्यति।
#SCIENCE #Sanskrit #AU
Read more at NBC DFW
पूर्ण-सूर्यग्रहणं कथं सुरक्षिततया द्रष्टव्यम्
सम्पूर्णं सूर्यग्रहणं 2024 तमस्य वर्षस्य एप्रिल्-मासस्य 8 दिनाङ्के भविष्यति। इदं सम्पूर्णे मेक्सिको-देशे, अमेरिका-देशे, पूर्वकनाडा-देशे च दृश्येत। भवान् उत्तमं दृश्यं प्राप्स्यति-समग्रतायाः दीर्घतमावधिं च-भवान् सूर्यग्रहणं यावत् केन्द्रस्य समीपे भविष्यति। यतो हि चन्द्रः सूर्यस्य पुरतः गत्वा पृथिव्यां छाया करोति।
#SCIENCE #Sanskrit #AU
Read more at BBC Science Focus Magazine
20 छात्राः नामाङ्किताः 2024 फर्गुसन् कृषि-महाविद्यालयः वरिष्ठाणां विशिष्टत
एप्रिल्-मासस्य 4 दिनाङ्के वार्षिक-स्कालर्षिप्-अण्ड्-अवार्ड्स्-भोजने 20 छात्राः 2024 फ़र्गुसन्-कालेज्-आफ़्-अग्रिकल्चर्-सिनियर्स्-आफ़्-डिस्टिङ्क्शन् इति नामाङ्कनं कृतवन्तः। एरिन स्लागेल् इत्येषा 2024 तमे वर्षे लूयिस् तथा बेट्टी गार्डनर इति उत्कृष्टः वरिष्ठः इति नामाङ्कितः आसीत्। चत्वारः डीन्-इत्यस्य उत्कृष्टता-पुरस्कारेण अपि सम्मानिताः।
#SCIENCE #Sanskrit #AU
Read more at Oklahoma State University
डब्ल्यू. वी. यू. फोरेन्सिक्स्-लूयिस् अरोयो तथा तातियाना ट्रेजोस
लूयिस् अरोयो, तातियाना ट्रेजोस् च प्रथमवारं कोस्टा रिका-देशे मिलित्वा नियतेः अल्पसहायतया मोर्गान्टौन्-परिसरम् आगतवन्तः। ते प्रगाढाः मित्राणि अभवन्, सामान्याभिलाषाः अन्विष्टवन्तः, प्रियतमाः च अभवन्। परस्परं सः प्रेम तान् "विश्वस्य सर्वाधिकं प्रसन्नतमदेशात्" पर्वतीयराज्यं प्रति नीतवान्।
#SCIENCE #Sanskrit #AU
Read more at EurekAlert