ए न्यूट्रान् स्टार् अण्ड् अ मिस्ट्रि आब्जेक्ट्-अ न्यू डिटेक्षन

ए न्यूट्रान् स्टार् अण्ड् अ मिस्ट्रि आब्जेक्ट्-अ न्यू डिटेक्षन

CBS News

नार्त्-वेस्टर्न्-विश्वविद्यालयस्य खगोलभौतिकशास्त्रज्ञाः अपि अन्ताराष्ट्रिय-शोध-सहयोगे संलग्नाः आसन्। न्युट्रान्-नक्षत्रस्य निर्माणं तदा भवति यदा नक्षत्रस्य इन्धनस्य निर्गमनं भवति तथा च पतति। सूर्यस्य द्रव्यमानस्य त्रिगुणपर्यन्तं परिमाणयुक्तानां नक्षत्राणां पतनात् न्यूट्रान्-नक्षत्राणां विकासः भवति। कृष्ण-छिद्राणि आकाशगङ्गा-द्रव्यं ग्राहिष्यन्ति तथा च तेषां गुरुत्वाकर्षणं प्रबलं भवति।

#SCIENCE #Sanskrit #AU
Read more at CBS News