कार्नेगी-विज्ञान-वेधशालायाः खगोलशास्त्रज्ञः टोनी पाह्ल् इत्येषः वदति यत् एषा रोमाञ्चकर-घटना अस्ति यतः सा प्रतिदिनात् भिन्नः अस्ति इति। ग्रहणस्य समये अनुसंधानं कर्तुं सर्वत्र खगोलशास्त्रज्ञाः विज्ञानीयाः च समग्रतायाः मार्गे समागच्छन्ति। 2024 तमस्य वर्षस्य एप्रिल्-मासस्य 8 दिनाङ्के उत्तर-टेक्सस्-प्रदेशे कतिपयघण्टाभ्यः यावत् आंशिकग्रहणं भविष्यति।
#SCIENCE #Sanskrit #AU
Read more at NBC DFW