अस्मिन् वर्षे यु. एन्. सी. विज्ञान-प्रदर्शने प्रायः 10,000 जनाः भागं ग्रहीष्यन्ति इति अपेक्ष्यते। अस्मिन् कार्यक्रमे निःशुल्क-हस्त-क्रियायाः विज्ञान-प्रदर्शनानि च सन्ति। छात्राः, अध्यापकाः, संशोधकाः, अन्ये च कर्मचारिभिः सह 100 तः अधिकाः बूत्-स्थानानि सन्ति, यत्र प्रयोगशालाप्रवासाः उपलभ्यन्ते।
#SCIENCE#Sanskrit#IL Read more at The University of North Carolina at Chapel Hill
भारतीय-विज्ञान-शिक्षा-अनुसंधान-संस्थानम् (ऐ. ऐ. एस्. ई. आर्.) अद्य एप्रिल् 1 दिनाङ्के ऐ. ऐ. एस्. ई. आर्.-एप्टिट्यूड्-टेस्ट् (ऐ. ए. टि.) 2024 कृते आवेदनप्रक्रिया आरभत। ऐ. ए. टी. विज्ञानविद्यार्थिनां पञ्चवर्षीयस्य (द्विवार्षिकम्) कार्यक्रमे तथा च अभियान्त्रिकविज्ञानस्य तथा आर्थिकविज्ञानस्य च चतुर्वार्षिकस्य बी. एस्. उपाधि-कार्यक्रमे (ऐ. ऐ. एस्. ई. आर्. भोपाल् इत्यत्र विशेषतया प्रस्तुताः) प्रवेशार्थं द्वाररूपेण कार्यं करोति। आवेदनस्य अन्तिमतिथिः मे 13 अस्ति। आवेदन-संशोधन-विण्डो मे 16,17 दिनाङ्के उद्घाटितः भविष्यति।
#SCIENCE#Sanskrit#IN Read more at News18