SCIENCE

News in Sanskrit

12 वीं विज्ञान के बाद शीर्ष पाठ्यक्र
छात्राः प्रायः सर्वेभ्यः विज्ञान-अ-विज्ञान-वृत्ति-विकल्पानां कृते योग्याः सन्ति। अभियान्त्रिकी-चिकित्सातः सङ्गणक-विज्ञानं यावत्, ततः परं च। भारतस्य कानिचन लोकप्रियेषु पाठ्यक्रमेषु अवलोकयन्तु। ब्याचलर्-आफ़्-टेक्नालजी-एन्जीनियरिङ्ग् इति विज्ञानविद्यार्थिनां प्रमुखासु विकल्पेषु अन्यतमम् अस्ति। बी. आर्च् इति वास्तुकलाक्षेत्रे यू. जी. उपाधि-कार्यक्रमः अस्ति।
#SCIENCE #Sanskrit #IL
Read more at ABP Live
सम्पूर्णे उत्तरामेरिकादेशे 8 एप्रिल् दिनाङ्के सम्पूर्णा स्थितिः
एप्रिल्-मासस्य 8 दिनाङ्के भविष्यति सूर्यग्रहणं संयुक्तराज्यामेरिका-केनडा-मेक्सिको-देशयोः दीर्घप्रदेशेषु समग्रतया भयानकं अन्धकारं आनयति। सूर्यग्रहणं विना अथवा अन्येन प्रमाणीकृत-नेत्रसंरक्षणं विना सूर्यम् साक्षात् द्रष्टुं सम्पूर्णता एव एकमात्रः सुरक्षितः समयः अस्ति। बेली इत्यस्य मणिः इत्यादीनां ग्रहणविशेषाणां दर्शनस्य एकमात्रः उपायः समग्रतायाः मार्गस्य अन्तः एव अस्ति। संयुक्तराज्यामेरिकादेशे टेक्सस्-नगरे अपराह्णे 1.27 वादने सी. डी. टी. तः आरभ्य मैन्-नगरे 3.35 वादने समाप्यते।
#SCIENCE #Sanskrit #IL
Read more at Livescience.com
मोर्हेड् प्लैनेटेरियम् अण्ड् सैन्स् सेण्टर् 75 तमम् वार्षिकोत्सवम् आचरति
अस्मिन् वर्षे यु. एन्. सी. विज्ञान-प्रदर्शने प्रायः 10,000 जनाः भागं ग्रहीष्यन्ति इति अपेक्ष्यते। अस्मिन् कार्यक्रमे निःशुल्क-हस्त-क्रियायाः विज्ञान-प्रदर्शनानि च सन्ति। छात्राः, अध्यापकाः, संशोधकाः, अन्ये च कर्मचारिभिः सह 100 तः अधिकाः बूत्-स्थानानि सन्ति, यत्र प्रयोगशालाप्रवासाः उपलभ्यन्ते।
#SCIENCE #Sanskrit #IL
Read more at The University of North Carolina at Chapel Hill
मङ्गलः कोटिशः वर्षाणि यावत् वासयोग्यः स्यात्
मङ्गलः एकदा महासागरैः, सरोवराभिः, नदीभिः च आच्छादितः आसीत्, सौरमण्डलस्य प्रारम्भिकयुगेषु पृथिव्या सदृशः स्यात्। इदं सम्भावनां जनयति यत् मङ्गलग्रहस्य जलेषु सरलजीवनं विकसितं समृद्धं च स्यात्, परन्तु दीर्घकालं यावत् सङ्कीर्णजीवेषु विकसितं न अभवत् इति। सिद्धान्ताः सूचयन्ति यत् मङ्गलग्रहस्य उपरि कस्यापि नवजातजीवनस्य मृत्युः प्रायः तदा अभवत् यदा त्रिशतकोट्यधिकवर्षपूर्वं ग्रहस्य पृष्ठतः द्रवरूपजलं लुप्तम् अभवत् इति।
#SCIENCE #Sanskrit #IE
Read more at The Times
सी. एस्. मध्ये दत्तांशप्रबन्धन
एकस्मिन् अध्ययने 35 परिभाषाः अभिधीयन्ते (Hakley et al., 2021) एतादृशी अस्पष्टता नीतिदृष्टिकोणे समस्यायुक्ता अस्ति, परन्तु संकीर्णपरिभाषया वैधक्रियाकलापान् विहाय सङ्कटानि भवन्ति। एषा चर्चा, उपर्युक्तव्याख्यायाः अन्तर्गतं युक्तियुक्ततया वर्गीकर्तुं शक्यं किमपि उपक्रमं वा प्रतिभागिनः वा इच्छया न अपाकृत्य समग्रां समीकरणं स्वीकरोति।
#SCIENCE #Sanskrit #ID
Read more at Nature.com
आई. आई. एस्. ई. आर्. ऐ. ए. टि. 2024-पात्रता मानदण्ड
भारतीय-विज्ञान-शिक्षा-अनुसंधान-संस्थानम् (ऐ. ऐ. एस्. ई. आर्.) अद्य एप्रिल् 1 दिनाङ्के ऐ. ऐ. एस्. ई. आर्.-एप्टिट्यूड्-टेस्ट् (ऐ. ए. टि.) 2024 कृते आवेदनप्रक्रिया आरभत। ऐ. ए. टी. विज्ञानविद्यार्थिनां पञ्चवर्षीयस्य (द्विवार्षिकम्) कार्यक्रमे तथा च अभियान्त्रिकविज्ञानस्य तथा आर्थिकविज्ञानस्य च चतुर्वार्षिकस्य बी. एस्. उपाधि-कार्यक्रमे (ऐ. ऐ. एस्. ई. आर्. भोपाल् इत्यत्र विशेषतया प्रस्तुताः) प्रवेशार्थं द्वाररूपेण कार्यं करोति। आवेदनस्य अन्तिमतिथिः मे 13 अस्ति। आवेदन-संशोधन-विण्डो मे 16,17 दिनाङ्के उद्घाटितः भविष्यति।
#SCIENCE #Sanskrit #IN
Read more at News18
सी. बी. एस्. ई. बोर्ड्-कक्षा 12 गणकयन्त्र-विज्ञान-नमूना-पत्रम् 202
सी. बी. एस्. ई. कक्षा 10,12 बोर्ड् परीक्षाः 2024 फेब्रुवरी 15,2024 दिनाङ्के आरब्धाः, अपि च एप्रिल् 2,2024 दिनाङ्के समाप्ताः भविष्यन्ति। सी. बी. एस्. ई. बोर्ड्-कक्षा 12 गणकयन्त्र-विज्ञान-बोर्ड्-परीक्षा 2024 प्रातः 10:30 समये आरभ्य अपराह्णे 2.30 वादने समाप्यते। एषः नमुना-पत्रः छात्राणां परीक्षाप्रकारस्य, प्रश्नानां प्रकाराणां, सम्भाव्यप्रतिक्रियानां च स्पष्टां अवबोधं दातुं शक्नोति। अ-खण्डे 18 प्रश्नाः (1 तः 18 पर्यन्तं) सन्ति, प्रत्येकस्मिन् 1 अङ्कः अस्ति। विभाग-ख मध्ये 7 प्रश्नाः (19 तः 25 पर्यन्तं) सन्ति, प्रत्येकस्मिन् 2 अङ्कानि सन्ति। खण्ड-ग मध्ये 5 प्रश्नाः (26 तः 30 पर्यन्तं) सन्ति।
#SCIENCE #Sanskrit #IN
Read more at Jagran English
एकः नूतनः आर्टिफिसियल् इन्टेलिजेन्स् माडेल् बियर् कृते उपभोक्तृमानांकानां पूर्वानुमानं कर्तुं शक्नोति
बियर्-इत्यस्य स्वादस्य सङ्कीर्णता भिन्न-बियर्-इत्येतयोः तुलनायां श्रेणीकरणं च कर्तुं महत् चुनौतीम् उपस्थापयति। पारम्परिकाः विधयः व्यक्तिनिष्ठ-रुचि-मूल्यांकनं बहु अवलम्बन्ते, येन पक्षपातपूर्ण-तुलनाः भवन्ति। शोधदलः 250 बेल्जियन्-बियर्-इत्यस्य विश्लेषणं कृतवान्, सुगन्धि-यौगिकानां सान्द्रतां सूक्ष्मतया परिमापयत्, तथा च प्रत्येकस्य बियर्-इत्यस्य 50 मानदण्डाणाम् विरुद्धं प्रशिक्षित-फलकेन मूल्याङ्कनं कृतवान्।
#SCIENCE #Sanskrit #IN
Read more at India Today
भवतः कार्यस्थले अर्थस्य अन्वेषणं करोतु
वर्तनात्मक-विज्ञानं अस्माकं कार्ये अर्थम् अन्वेष्टुं कथं साहाय्यं करोति इति संशोधनेन ज्ञायते यत् सरलप्रक्रियाः अस्माकं विस्तारं कर्तुं, उद्देश्यम् पुनः अन्वेष्टुं, तथा नूतनं परिप्रेक्ष्यं अन्वेष्टुं च साहाय्यं कर्तुं शक्नुवन्ति यदा वयं निस्तेजः भवामः। यदा वयं सम्पूर्णे दिने समानरूपाणि पश्यामः, तदा अस्माकं मस्तिष्कः तान् विस्मर्तुं कष्टम् अनुभवति। टेट्रिस्-प्रभावः रेट्रो-गेमिङ्ग्-क्षेत्रात् परं विस्तारितः अस्ति।
#SCIENCE #Sanskrit #IN
Read more at The MIT Press Reader
ऐ. ऐ. टि. गुवाहाटी विज्ञान-ओलम्पियाड
भारतीयप्रौद्यौगिकीसंस्थानम् (ऐ. ऐ. टि.) गुवाहाटी-नगरे विज्ञान-गणित-ओलम्पियाड्-क्रीडायाः आयोजनं कृतम्। सम्पूर्णे अस्साम्-राज्ये 3,828 विद्यालयेभ्यः 1.1 लक्षतः अधिकाः छात्राः भागम् अगृह्णन्। ओलिम्पियाड्-क्रीडायाः द्वौ चरणौ स्तः-एकः ओ. एम्. आर्.-आधारितः शारीरिक-पेन-पेपर-परीक्षणः।
#SCIENCE #Sanskrit #IN
Read more at The Indian Express