सी. बी. एस्. ई. बोर्ड्-कक्षा 12 गणकयन्त्र-विज्ञान-नमूना-पत्रम् 202

सी. बी. एस्. ई. बोर्ड्-कक्षा 12 गणकयन्त्र-विज्ञान-नमूना-पत्रम् 202

Jagran English

सी. बी. एस्. ई. कक्षा 10,12 बोर्ड् परीक्षाः 2024 फेब्रुवरी 15,2024 दिनाङ्के आरब्धाः, अपि च एप्रिल् 2,2024 दिनाङ्के समाप्ताः भविष्यन्ति। सी. बी. एस्. ई. बोर्ड्-कक्षा 12 गणकयन्त्र-विज्ञान-बोर्ड्-परीक्षा 2024 प्रातः 10:30 समये आरभ्य अपराह्णे 2.30 वादने समाप्यते। एषः नमुना-पत्रः छात्राणां परीक्षाप्रकारस्य, प्रश्नानां प्रकाराणां, सम्भाव्यप्रतिक्रियानां च स्पष्टां अवबोधं दातुं शक्नोति। अ-खण्डे 18 प्रश्नाः (1 तः 18 पर्यन्तं) सन्ति, प्रत्येकस्मिन् 1 अङ्कः अस्ति। विभाग-ख मध्ये 7 प्रश्नाः (19 तः 25 पर्यन्तं) सन्ति, प्रत्येकस्मिन् 2 अङ्कानि सन्ति। खण्ड-ग मध्ये 5 प्रश्नाः (26 तः 30 पर्यन्तं) सन्ति।

#SCIENCE #Sanskrit #IN
Read more at Jagran English