मङ्गलः कोटिशः वर्षाणि यावत् वासयोग्यः स्यात्

मङ्गलः कोटिशः वर्षाणि यावत् वासयोग्यः स्यात्

The Times

मङ्गलः एकदा महासागरैः, सरोवराभिः, नदीभिः च आच्छादितः आसीत्, सौरमण्डलस्य प्रारम्भिकयुगेषु पृथिव्या सदृशः स्यात्। इदं सम्भावनां जनयति यत् मङ्गलग्रहस्य जलेषु सरलजीवनं विकसितं समृद्धं च स्यात्, परन्तु दीर्घकालं यावत् सङ्कीर्णजीवेषु विकसितं न अभवत् इति। सिद्धान्ताः सूचयन्ति यत् मङ्गलग्रहस्य उपरि कस्यापि नवजातजीवनस्य मृत्युः प्रायः तदा अभवत् यदा त्रिशतकोट्यधिकवर्षपूर्वं ग्रहस्य पृष्ठतः द्रवरूपजलं लुप्तम् अभवत् इति।

#SCIENCE #Sanskrit #IE
Read more at The Times