SCIENCE

News in Sanskrit

अपोमु-नगरस्य माध्यमिकविद्यालयानां कृते वंशजाः सङ्घः विज्ञानोपकरणानि प्रददाति
वंशजाः सङ्घः अपोमु-नगरस्य सार्वजनिक-माध्यमिक-विद्यालयानां कृते विज्ञान-उपकरणानि दानरूपेण ददति। विद्यालयेषु भौतिकशास्त्रस्य, रसायनशास्त्रस्य, जीवशास्त्रस्य च प्राक्टिकल्स् कृते उपकरणे स्तः। ए. डी. यू. अध्यक्षः-जनरलः ओबा कायोडे अडेनेकन् अफोलाबी इत्यस्य प्रशंसाम् अकरोत्।
#SCIENCE #Sanskrit #GH
Read more at The Nation Newspaper
शिक्षकाणां कृते सुख-पञ्चाङ्गम
शिक्षकाणां कृते अस्माकं मासिक-हापिनेस्-पञ्चाङ्गः, यत्र सर्वे सम्बद्धाः सन्ति तानि मधुरतरानि, सुखप्रदानि च विद्यालयाः निर्मातुं प्रतिदिनं मार्गदर्शिका अस्ति। अस्मिन् मासे एप्रिल्-मासे प्रतिदिनं आत्म-करुणाविज्ञानस्य विषये जानातु। क्लिक्-योग्यम् पञ्चाङ्गम् उद्घाटयितुं अधः दत्तं चित्रं नुदतु।
#SCIENCE #Sanskrit #GH
Read more at Greater Good Science Center at UC Berkeley
पेन् स्टेट् विश्वविद्यालयस्य रसायनशास्त्र-भवनस्य स्टीफन् बेन्कोविक् इत्यस्य नामकरणं कृतम्
स्टीफन् बेन्कोविक् द केमिस्ट्रि बिल्डिङ्ग् इत्यत्र 85 तः अधिकानि शोध-प्रयोगशालानि सन्ति, तथा 2004 तमे वर्षे निरमीयत। सः प्रथमः वैज्ञानिकः आसीत् यः अधिकतम-उत्प्रेरकं प्राप्तुं एन्ज़ैम् इत्यस्य सक्रिय-स्थानात् बहिः संरचनात्मक-परिवर्तनानि आवश्यकानि इति कल्पितवान्।
#SCIENCE #Sanskrit #ET
Read more at ASBMB Today
औद्योगिकीकृत-मानवेषु सेल्युलोज्-डिग्रेडिङ्ग्-गट्-ब्याक्टीरियायाः क्रिप्टिक्-वैविध्यं
नेगेव्-नगरस्य बेन्-गुरियोन्-विश्वविद्यालयस्य, इस्रायेल्-देशस्य वीज़्मन्-विज्ञान-संस्थानस्य च संशोधकैः ज्ञातम् यत् व्यक्तिः यावत् अधिकतया नगरीकृतः भवति, तेषां अन्त्रे यावत् न्यूनं सेल्युलोज्-क्षयकं जीवाणवः दृश्यन्ते इति। निष्कर्षाः सैन्स् पत्रिकायां प्रकाशितानि। प्रतिभागिभ्यः सूक्ष्मजीवाणु-प्रतिदर्शान् सङ्गृह्य संशोधकाः जीवाणूनां जीनोम्-इत्यस्य विश्लेषणं कृतवन्तः।
#SCIENCE #Sanskrit #CA
Read more at Technology Networks
समग्रता वा बस्ट्
आंशिकं सूर्यग्रहणं, यत्र सूर्यः 99 प्रतिशतं अस्पृष्टः अस्ति, सः अपि भयस्य, आश्चर्यस्य, आघातस्य वा समानां तीव्रतां न प्रेरयिष्यति अथवा-केषाञ्चन कृते-कर्कशस्य अदम्यां इच्छां न प्रेरयिष्यति। आंशिकग्रहणं पूर्णग्रहणं द्रष्टुं समानं सम्बन्धं धारयति यथा पुरुषेन सह विवाहार्थं चुंबनं भवति, अथवा विमानेन उड्डयनेन विमानात् पतनं भवति। सूर्यः, नक्षत्राणि, ग्रहाणि च, सामान्येषु परिस्थितिषु, आकाशं समानं न पङ्क्तिं कुर्वन्ति।
#SCIENCE #Sanskrit #CA
Read more at The Washington Post
पितामही-पौत्रौ च-नूतनं संशोधनम् पितामही-पौत्रयोः मध्ये यथार्थबन्धं दर्शयति
मातामहीनां मस्तिष्के केन्द्रीकृतं नूतनं संशोधनम्, मातामहीनां पौत्राणां च मध्ये यथार्थम् मनोवैज्ञानिकबन्धं दर्शयति। मातामहीः मम वधुमहिलाः अपेक्षया अधिकाः उत्तेजिताः आसन्, मातामहीः मातामहीः स्वपुत्रैः सह अधिकतया भावात्मकरूपेण सम्बद्धाः आसन्, यदा मातामहीः प्रियान् क्रीडन्ति स्मः द सैन्स् बिहैण्ड् द बोण्ड् बिट्वीन् द ग्राण्ड् अण्ड् द केयर् अण्ड् द सैन्स् बैण्ड् बिट्वीन् द ग्राण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अण्ड् अ
#SCIENCE #Sanskrit #CA
Read more at Reading Agency
समग्रता वा बस्ट्
आंशिकं सूर्यग्रहणं, यत्र सूर्यः 99 प्रतिशतं अस्पृष्टः अस्ति, सः अपि भयस्य, आश्चर्यस्य, आघातस्य वा समानां तीव्रतां न प्रेरयिष्यति अथवा-केषाञ्चन कृते-कर्कशस्य अदम्यां इच्छां न प्रेरयिष्यति। आंशिकग्रहणं पूर्णग्रहणं द्रष्टुं समानं सम्बन्धं धारयति यथा पुरुषेन सह विवाहार्थं चुंबनं भवति, अथवा विमानेन उड्डयनेन विमानात् पतनं भवति। सूर्यः, नक्षत्राणि, ग्रहाणि च, सामान्येषु परिस्थितिषु, आकाशं समानं न पङ्क्तिं कुर्वन्ति।
#SCIENCE #Sanskrit #BW
Read more at The Washington Post
एप्रिल्-मासस्य शीर्ष-विज्ञान-कथा-पुस्तकान
सिक्सिन् लियु, डग्लस् प्रेस्टन्, लियोनेल् श्रिवर् इत्येताभ्यां रचिता त्रि-शरीर-समस्या, अनन्त-मरुभूम्याः अन्तिमं अवशिष्टं स्वतन्त्रं नगरं शताब्दशः परिवेष्टितम् अस्ति। स्काट् अलेक्साण्डर् हावर्ड् इत्यस्य प्रथमस्य द अदर् व्याली इत्यस्य ध्वनिः मह्यम् रोचते, यत्र तस्य अतीतस्य भविष्यस्य च संस्करणानि अग्रिम-उपत्यकासु विद्यमानानि सन्ति, तथा च सोफिया समातर् इत्यस्य स्पेस्-अड्वॆञ्चर् द प्राक्टीस्, द होरैज़न्, अण्ड् द चैन् इत्यस्य ध्वनिः मह्यम् रोचते। द मोर्निङ्ग्सैड्-टेया ओब्रेह्ट् इत्यस्य विनाशकारी संस्करणे
#SCIENCE #Sanskrit #BW
Read more at New Scientist
4-एच कनाडा विज्ञान मेल
2024 तमवर्षस्य केनडा-वैड्-विज्ञान-मेलायां भागं ग्रहीतुं 4-एच-केनडा-विज्ञान-मेलायाः अन्तिम-स्पर्धिषु द्वौ मध्ये 9 श्रेण्याः विद्यार्थिनी निया स्मिथ् इत्येषा अन्यतमा अस्ति। तस्याः परियोजना "सीड् स्टार्टिङ्ग् फ़ार् ए होम् हैड्रोपोनिक् सिस्टम्" इति हैड्रोपोनिक्स्-विज्ञानं पर्यालोचयति। सा बीजस्य आरम्भार्थं चतुर्णां भिन्नमाध्यमानां तुलनां कृतवती।
#SCIENCE #Sanskrit #BW
Read more at DiscoverWestman.com
पूर्ण सूर्यग्रहणस्य समये एड्डिङ्ग्टन् प्रयोगः
चन्द्रः पृथिव्याः अधिकं समीपस्थः भविष्यति, येन दीर्घः तीव्रः च कालः अन्धकारः भविष्यति, तथा च सूर्यः प्लाज्मा इत्यस्य नाटकीय-विस्फोटन-सम्भावनायां अधिकं सक्रियः भवितुम् अर्हति। ततः मेक्सिको-देशात् यू. एस्.-देशपर्यन्तं केनडा-देशपर्यन्तं विस्तृतः समग्रः सघनजनसङ्ख्यायुक्तः मार्गः अस्ति।
#SCIENCE #Sanskrit #BW
Read more at Africanews English