SCIENCE

News in Sanskrit

स्पियर्स् इत्यस्य उपयोगेन प्रागैतिहासिक-गज-मृगय
प्राचीनमनुष्यः 20 लक्षवर्षपूर्वं यावत् गजानां मृगयायाः वधस्य च शस्त्राणि निर्मातुं फ्लिण्ट् इत्यस्य उत्खननम् अकुर्वन्, यत् अधुना इस्रायेल्-देशस्य उच्च-गलिली-प्रदेशे अस्ति। अस्मिन् प्रदेशे किमर्थं बहूनि प्राचीनानि क्वारीस् आसन् इति दीर्घकालस्य प्रश्नानां उत्तरं शोधनेन प्राप्तं यत् ते जलस्रोतानां समीपे एव स्थिताः आसन् यत् प्रायः प्रवासिनः गजसमूहैः उपयुज्यन्ते इति।
#SCIENCE #Sanskrit #AU
Read more at Livescience.com
जलभल्लुकेषु प्राप्तं प्रोटीन्-तत्त्वं मानवस्य वृद्धावस्थां मन्दीकरोति
टार्डिग्रेड्स् अथवा जलभल्लूकः विश्वस्य अत्यन्तं अविनाशीषु जीव-रूपेषु अन्यतमः अस्ति। ते पूर्णतया शुष्काः, घनीभूताः, 300 डिग्री-फ़ारेन्हैट् (150 °C) तः अधिकाः तापिताः, मानवसमृद्धेः अपेक्षया कतिपय-सहस्र-गुणाः विकिरिताः भूत्वा जीवितुं शक्नुवन्ति। पूर्व-अध्ययनेन ज्ञातं यत् अर्ध-मिलिमीटर्-तः न्यून-दीर्घता-युक्ताः एते जीविनः, चरम-परिस्थितौ स्वशरीरस्य रक्षणार्थं वानस्पतिक-अवस्थां प्रवेष्टुं शक्नुवन्ति इति। शास्त्रज्ञाः यथार्थानि तन्त्राणि अन्वेष्टुं प्रयतन्ते।
#SCIENCE #Sanskrit #AU
Read more at Yahoo News Australia
विधि-प्रवर्तनक्षेत्रे वैज्ञानिक-साक्ष्यस्य महत्त्वम्
राष्ट्रिय-अपराध-अभिलेख-विभागस्य अनुसारं, भारतीय-आरक्षक-भारते 2022 तमे वर्षे प्रतिघण्टां महिलानां विरुद्धं अपराधानां प्रायः 51 परिवादानि अभिलेखितानि। वास्तविकसङ्ख्या बहु अधिका भवितुम् अर्हति यतः महिलाः प्रायः तेषां विरुद्धं अपराधान् निवेदयितुं विमुखाः भवन्ति, आंशिकरूपेण सामाजिक-कलंकस्य कारणात्। 2020 तमे वर्षे गृहमन्त्रालयेन महिलानां सहायिका-पीठानां स्थापनार्थं निर्वहणार्थं च विस्तृतानि मार्गदर्शकानि प्रकाशितानि।
#SCIENCE #Sanskrit #AU
Read more at Hindustan Times
विज्ञान-पत्रकारिता तथा मनोविकार
मनोविकारः अस्माकं प्रजात्याः जिज्ञासु-भूतकालात् अस्मान् उद्दिश्य उद्विग्नः भवति, तथा च पृच्छति, "किं भवान् एव केशहीनः वानरः नास्ति, यः एकदा सर्वं द्रव्यं अन्ततः कम्पनेन निर्मितम् इति सूचयित्वा कस्मिंश्चित् पुरुषं हांसीत्? अस्य मूलसङ्कल्पानां समर्थनं रोबर्ट् पेनरोस् इत्यादिभिः, तथा च लेखकः एड्डिङ्ग्टन्, डेविड् बोम् इत्यादयः भौतिकशास्त्रज्ञाः, अपि च स्वयं विलियम् जेम्स् इत्यनेन अपि कृतम् अस्ति।
#SCIENCE #Sanskrit #AU
Read more at Salon
क्षतं सील् कर्तुं केटर्पिल्लर् इत्येते रक्तम् विस्कोलास्टिक्-द्रवरूपेण परिवर्तयन्ति
कीटस्य रक्तम् अस्मैभ्यः अतीव भिन्नम् अस्ति। अस्मिन् हीमोग्लोबिन् तथा प्लेट्लेट्स् इत्येतयोः अभावः भवति, तथा च रक्तरक्तकोशानाम् स्थाने रोगप्रतिरोधव्यवस्थायाः रक्षणार्थं हीमोसैट्स् इति अमीबा-सदृशकोशिकानां उपयोगः भवति। एषा द्रुतक्रिया निर्जलीकरणप्रवणतां कीटान् जनयति इति कल्प्यते, यत् क्षतेः अनन्तरं जीवितुं सर्वाधिकं सम्भाव्यं भवति। परन्तु अद्यावधि, हेमोलिम्फ़् इतीदं शरीरात् बहिः एतावत् शीघ्रं रक्तस्रावं कथं कर्तुम् अर्हति इति शास्त्रज्ञाः यथार्थतया न अवगच्छन्।
#SCIENCE #Sanskrit #AU
Read more at Technology Networks
अस्माकं समुदायस्य साहाय्यं करोतु
अस्माकं समुदायस्य साहाय्यं करोतु, कृपया आन्लैन्-सर्वेक्षणं स्वीकृत्य स्थानीयव्यवसायानां साहाय्यं करोतु येन अस्माभिः एतादृशेषु अभूतपूर्व-कालेषु मार्गनिर्देशने साहाय्यं भवति। अस्माकं समुदायस्य उत्तमसेवायाम् अतिरिच्य अन्यस्मिन् कस्यापि प्रयोजनार्थं प्रतिक्रियांः सहभागिताः वा उपयुज्यन्ते वा न भविष्यन्ति। सर्वेक्षणेन समाप्यमानः यः कश्चित् अपि अस्मैः कथनस्य मार्गरूपेण विजयं प्राप्तुं स्पर्धां प्रवेष्टुं शक्नुयात्, & quot; भवतः समयाय धन्यवादाः।
#SCIENCE #Sanskrit #NL
Read more at Olean Times Herald
3 शरीर-समस्या-तारिका जेस् हाङ्ग् "अति-अभिमानं" अनुभवति
जेस् हाङ्ग् इत्येषा विज्ञान-काल्पनिक-श्रृङ्खलायां भौतशास्त्रज्ञस्य जिन् चेङ्ग् इत्यस्य पात्रं निर्वहति। पात्राणि असाध्यानि निर्णयानि, विनाशकारि-परिस्थितयः, तथा च उन्नत-विदेशीय-जातिः स्यान्-टी-रूपेण भयप्रदं शत्रुं च सम्मुखीकृताः सन्ति। डिजिटल् स्पै इत्यनेन सह विशेष-संवादे, हाङ्ग् तथा सह-नटः ज़ैन् त्सेङ्ग् च एस्. टी. ई. एम्. मध्ये महिलानां, विविधतायाः च प्रतिनिधित्वस्य महत्त्वं चर्चयन्।
#SCIENCE #Sanskrit #HU
Read more at Digital Spy
कोल्ड् स्प्रिङ्ग् हार्बर् प्रयोगशालायाः भविष्यकार्यक्रमस्य सहभागिन
कोल्ड् स्प्रिङ्ग् हार्बर् Jr./Sr। उच्चविद्यालयस्य कनिष्ठः अलेक्ज़ाण्डर् ग्रोश्, केटी एङ्गेल् च प्रतिष्ठितायां कोल्ड् स्प्रिङ्ग् हार्बर् लेबोरेटरी पार्टनर्स् फ़ार् द फ़्यूचर् प्रोग्राम् इत्यस्मिन् भागं ग्रहीतुं चितौ। छात्राः एस्. टी. ई. एम्. इत्यस्य निर्देशकस्य ब्रियान् टेलर् इत्यस्य, विद्यालयस्य शोधशिक्षकस्य जाक् रौड्सेप् इत्यस्य च मार्गदर्शने सन्ति। अस्मिन् वर्षे लाङ्ग् ऐलण्ड् उच्चविद्यालयेभ्यः 15 छात्राः चितौ।
#SCIENCE #Sanskrit #IT
Read more at Huntington, NY Patch
3 शरीर-समस्या-तारिका जेस् हाङ्ग् "अति-अभिमानं" अनुभवति
जेस् हाङ्ग् इत्येषा विज्ञान-काल्पनिक-श्रृङ्खलायां भौतशास्त्रज्ञस्य जिन् चेङ्ग् इत्यस्य पात्रं निर्वहति। 3 बाडी प्राब्लम् इत्यस्मिन् पात्रेषु असाध्यानि निर्णयानि, विनाशकारि-परिस्थितयः, तथा उन्नत-विदेशीय-जातिः स्यान्-टी-रूपेण भयप्रदः शत्रुः च सम्मुखीकृताः सन्ति। डिजिटल् स्पै इत्यनेन सह विशेष-संवादे, हाङ्ग् तथा सह-नटः ज़ैन् त्सेङ्ग् च एस्. टी. ई. एम्. मध्ये महिलानां, विविधतायाः च प्रतिनिधित्वस्य महत्त्वं चर्चयन्।
#SCIENCE #Sanskrit #SN
Read more at Yahoo News Australia
जलवायु-परिवर्तनम्, प्रवासी-पक्षिणः
पक्षिणः मध्य-अमेरिका-देशे शीतकालं यापयन्ति, तथा च मध्य-कोस्टा-रिका-देशात् पश्चिम-मेक्सिको-देशस्य दक्षिणपूर्व-सोनोरा-मरुभूमिपर्यन्तं विविधेषु निवासस्थानेषु दृश्यन्ते। वसन्तकाले ते तृणभूमिषु, मरुभूमिषु, कदाचित् उपनगरेषु च उड्डीय, पश्चिमपर्वतस्य शंकुवृक्षवनानि प्रति सहस्रशः मैल् यावत् प्रवासं कर्तुं सज्जाः भवन्ति। यतो हि वैश्विक-वायुगुण-परिवर्तनेन वसन्तस्य आरम्भः पूर्वमेव भवति, अतः वेस्टर्न्-टानेजर्स् इत्यादयः पक्षिणः "ग्रीन्-अप्" इति नाम्ना प्रसिद्धस्य अनन्तरं स्वस्थानम् आगच्छन्ति।
#SCIENCE #Sanskrit #BE
Read more at The Atlantic