प्राचीनमनुष्यः 20 लक्षवर्षपूर्वं यावत् गजानां मृगयायाः वधस्य च शस्त्राणि निर्मातुं फ्लिण्ट् इत्यस्य उत्खननम् अकुर्वन्, यत् अधुना इस्रायेल्-देशस्य उच्च-गलिली-प्रदेशे अस्ति। अस्मिन् प्रदेशे किमर्थं बहूनि प्राचीनानि क्वारीस् आसन् इति दीर्घकालस्य प्रश्नानां उत्तरं शोधनेन प्राप्तं यत् ते जलस्रोतानां समीपे एव स्थिताः आसन् यत् प्रायः प्रवासिनः गजसमूहैः उपयुज्यन्ते इति।
#SCIENCE #Sanskrit #AU
Read more at Livescience.com