जलभल्लुकेषु प्राप्तं प्रोटीन्-तत्त्वं मानवस्य वृद्धावस्थां मन्दीकरोति

जलभल्लुकेषु प्राप्तं प्रोटीन्-तत्त्वं मानवस्य वृद्धावस्थां मन्दीकरोति

Yahoo News Australia

टार्डिग्रेड्स् अथवा जलभल्लूकः विश्वस्य अत्यन्तं अविनाशीषु जीव-रूपेषु अन्यतमः अस्ति। ते पूर्णतया शुष्काः, घनीभूताः, 300 डिग्री-फ़ारेन्हैट् (150 °C) तः अधिकाः तापिताः, मानवसमृद्धेः अपेक्षया कतिपय-सहस्र-गुणाः विकिरिताः भूत्वा जीवितुं शक्नुवन्ति। पूर्व-अध्ययनेन ज्ञातं यत् अर्ध-मिलिमीटर्-तः न्यून-दीर्घता-युक्ताः एते जीविनः, चरम-परिस्थितौ स्वशरीरस्य रक्षणार्थं वानस्पतिक-अवस्थां प्रवेष्टुं शक्नुवन्ति इति। शास्त्रज्ञाः यथार्थानि तन्त्राणि अन्वेष्टुं प्रयतन्ते।

#SCIENCE #Sanskrit #AU
Read more at Yahoo News Australia