पूर्ण सूर्यग्रहणस्य समये एड्डिङ्ग्टन् प्रयोगः

पूर्ण सूर्यग्रहणस्य समये एड्डिङ्ग्टन् प्रयोगः

Africanews English

चन्द्रः पृथिव्याः अधिकं समीपस्थः भविष्यति, येन दीर्घः तीव्रः च कालः अन्धकारः भविष्यति, तथा च सूर्यः प्लाज्मा इत्यस्य नाटकीय-विस्फोटन-सम्भावनायां अधिकं सक्रियः भवितुम् अर्हति। ततः मेक्सिको-देशात् यू. एस्.-देशपर्यन्तं केनडा-देशपर्यन्तं विस्तृतः समग्रः सघनजनसङ्ख्यायुक्तः मार्गः अस्ति।

#SCIENCE #Sanskrit #BW
Read more at Africanews English