SCIENCE

News in Sanskrit

A.I.-Generated निर्गमानां समस्य
ए. ऐ. इत्यस्य जलप्रवाहेन सम्पूर्णा संस्कृतिः प्रभाविता भवति, या अस्माकं महत्त्वपूर्णेषु संस्थासु कपटी प्रवृत्ता अस्ति। विज्ञानं विचारयतु। जी. पी. टी.-4 इत्यस्य ब्लाक्बस्टर्-विमोचनस्य अनन्तरम् एव वैज्ञानिक-शोधस्य भाषा उत्परिवर्तितुम् आरब्धवती। अस्मिन् मासे एकेन नूतने अध्ययने वैज्ञानिकानां समवयस्कानां समीक्षानां परीक्षणं कृतम्-अन्येषु कार्येषु शोधकर्तृणां आधिकारिक-घोषणाः ये वैज्ञानिक-प्रगत्याः आधारभूताः सन्ति।
#SCIENCE #Sanskrit #VE
Read more at Salt Lake Tribune
I Zwicky 18 इति उर्सा मेजर् इत्यस्मिन् एकं ड्वार्फ् इर्रेगुलर् ड्वार्फ् गैलेक्सी अस्ति
अनियमित-कुब्ज-आकाशगङ्गा I ज़्विकी 18 59 दशलक्ष-प्रकाशवर्षेभ्यः दूरे उर्सा-मेजर्-नक्षत्रमण्डले अस्ति, यदा प्रकाशिता, मार्च् 26,2024। अस्य भारयुत-तत्त्वानां न्यूनांशः इदं प्रारम्भिकविश्वे विद्यमानानां तारापथानां विशिष्टं करोति। आकाशगङ्गाः चिन्तयन्ति यत् कनिष्ठतमाः नक्षत्राणि वायव्यप्रदेशे सन्ति इति।
#SCIENCE #Sanskrit #PE
Read more at Livescience.com
न्यू जर्सी मध्ये निर्मातृदिवसः अस्ति
एषः निर्मातृदिवसः आसीत्, यः राज्यव्यापीः उपक्रमः आसीत् यः विज्ञानं, तन्त्रज्ञानं, अभियान्त्रिकं, गणितं वा एस्. टी. ई. एम्. क्रियाकलापान् प्रकाशयति। एन्. जे. शिक्षा-सङ्घेन प्रशासितेन प्रैड्-अनुदानेन ग्लॆन्-रिड्ज्-शिक्षा-सङ्घस्य माध्यमेन अयं कार्यक्रमः सम्भवः अभवत्। एस्सेक्स्-प्रान्ते, सूचितेषु 16 स्थलेषु, केवलं विद्यालयद्वये एव कार्यक्रमस्य आयोजनं कृतम्।
#SCIENCE #Sanskrit #MX
Read more at Essex News Daily
वीक् इन् टेक्-वैज्ञानिकैः मिल्की वे इत्यस्य कृष्ण-छिद्रस्य विषये नूतनानि रहस्यानि उद्घाटितान
इवेण्ट्-होरैज़न्-टेलिस्कोप् (ई. एच्. टी.) सहयोगेन मिल्की-वे इत्यस्य केन्द्रे स्थितस्य बृहत्-वस्तुनः नूतनदृश्यं गृहीतम् अस्ति। अन्तरिक्षयानम् अपि नूतनानि चित्राणि पुनः भूमिं प्रति प्रेषितवान् इति देशस्य अन्तरिक्ष-संस्था जाक्सा मार्च् 28 दिनाङ्के अवदत्। 1979 तमात् वर्षात् आरभ्य वैश्विक-उष्णतरङ्गाः 20 प्रतिशतं अधिकं मन्दगत्या गच्छन्ति-अर्थात् अधिकाः जनाः दीर्घकालं यावत् उष्णतया तिष्ठन्ति।
#SCIENCE #Sanskrit #CU
Read more at Mint Lounge
सेरेबेलम्-मस्तिष्कस्य महत्त्वपूर्णः भागः
मस्तिष्कस्य सर्वेषु न्यूरान् इत्येतेषु चतुर्थांशत्रयं प्रमस्तिष्के भवति। इदं मस्तिष्कस्य पृष्ठभागे बन् इव स्थितम् अस्ति, अन्यत्र दृश्यमानानां न्यूरान्-समूहस्य जटिलस्य अपेक्षया। इदानीम् दीर्घकालीनं दृश्यं मायोपिक् इति वैज्ञानिकानां अधुना सन्देहः अस्ति। ए क्र्याक् इन् डोमिनन्ट् विस्डम् इति प्रमस्तिष्कस्य चलनस्य च सम्बन्धः 19 शताब्देः आरभ्य ज्ञातः अस्ति।
#SCIENCE #Sanskrit #CL
Read more at WIRED
अन्टार्क्टिका-देशे पर्यावरणस्य निरीक्षणम्
वैज्ञानिकैः अन्टार्क्टिका-प्रदेशस्य समुद्रीय-पर्यावरणव्यवस्थायाः भौतिक-रसायनिक-लक्षणानां परीक्षणं कृत्वा जलीय-पर्यावरणव्यवस्थायाः उपरि बहुविध-मानवजन्य-दाबानां मूल्याङ्कनं कृतम्। रिसॆप् तय्यिप् एर्डोन् विश्वविद्यालयः, मत्स्य-विभागः, समुद्रीय-जीवविज्ञान-विभागः, प्राध्यापकः, तथा च अभियानस्य सहभागी एल्जेन् अय्टान् इत्येषः अवदत् यत् जले, अवक्षेपे, हिमनदीषु, जीवनेषु च सूक्ष्मप्लास्टिक्स्-इत्यस्य सम्मुखीकरणं सम्भवम् इति।
#SCIENCE #Sanskrit #AR
Read more at Daily Sabah
बिल् न्ये द सैन्स् गाय्, यू केन् काल् मी बिल् इत्यस्य कल्वर् थियेटर् प्रीमियर् मध्ये उपस्थितः अस्ति
प्लैनेटरी सोसैटी इत्यस्य सि. ई. ओ. बिल् न्ये द सैन्स् गाय् एप्रिल् 8 दिनाङ्के एक्लिप्स्-ओ-रामा 2024 इत्यस्य कृते फ्रेडरिक्स्बर्ग्-नगरे भविष्यति। अग्रे न्ये-वर्यः पूर्ण-सूर्यग्रहणं, तत् द्रष्टुं उपायान्, टेक्सस्-नगरे स्वस्य समयस्य च विषये मै-एस्. ए. इत्यनेन सह वार्तालापं कृतवान्। खगोलशास्त्रस्य विज्ञानस्य च प्रस्तुतिः अपि भविष्यति।
#SCIENCE #Sanskrit #AT
Read more at mySA
जलवायु-परिवर्तनं तथा मत्स्य-जनसङ्ख्यायाः प्रवृत्ति
समुद्रे कानिचन मत्स्याणि गभीरे प्रवहन्ति, उत्तरगोलार्धे कानिचन मत्स्याणि उत्तरध्रुवं प्रति पलायन्ति। यावत् शीघ्रं जनसङ्ख्यायाः ध्रुवं प्रति स्थानान्तरं जातम्, तावत् शीघ्रं तस्य क्षयः अभवत् इति दलेन ज्ञातम्। एषः एकः प्रमुखः ज्ञानस्य अन्तरः अस्ति यः कालान्तरे सङ्कुचितः भवेत् इति अपेक्ष्यते।
#SCIENCE #Sanskrit #LV
Read more at Haaretz
चतुर्थं वार्षिकं यू. ओ. जी. एस्. टी. ई. एम्. सम्मेलनम
मार्च्-मासस्य 29,30 दिनाङ्के च यू. ओ. जी. काल्वो फील्ड्-हौस् इत्यत्र आयोजितः चतुर्थः वार्षिकः यू. ओ. जी. एस्. टी. ई. एम्. सम्मेलनः भविष्यस्य वैज्ञानिकान्, छात्रान्, शिक्षकाः, अतिथयः च सङ्गृहयत्। यू. ओ. जी. सी. एन्. ए. एस्. छात्रस्य निको वेलॆन्सिया इत्यस्य नेतृत्वे प्राकृतिक-अनुप्रयुक्त-विज्ञान-महाविद्यालयस्य विभिन्नेषु छात्रसङ्घैः अयं कार्यक्रमः आयोजितः आसीत्।
#SCIENCE #Sanskrit #KE
Read more at Pacific Daily News
परिश्रमं कुर्वन्तु, यथाशक्ति प्रयतन्तु, आनन्दम् अनुभवन्तु च
छात्राः ओपन्-एस्. सि. ऐ. एड्-विभागात् विशिष्ट-कार्य-प्रतिदर्शान् वन्8 इत्यस्य स्टूडेण्ट्-इण्डस्ट्री-कनेक्ट्स्-शोकेस् इत्यत्र प्रेषितवन्तः। प्रस्तुताः कार्याणि उद्योग-वृत्तिकर्तृभिः समीक्षितानि, एते परिश्रमीछात्राः सद्यः एव स्वप्रकल्पस्य विजेतारूपेण चितः। "अहं श्वासोच्छ्वासं करिष्यामि। अहं तेषाम् अत्यन्तं, अत्यन्तं अभिमानं अनुभवामि। ते वस्तुतः उत्तमाः बालकाः सन्ति ", मेयो अवदत्।
#SCIENCE #Sanskrit #IL
Read more at Sentinel & Enterprise