वैज्ञानिकैः अन्टार्क्टिका-प्रदेशस्य समुद्रीय-पर्यावरणव्यवस्थायाः भौतिक-रसायनिक-लक्षणानां परीक्षणं कृत्वा जलीय-पर्यावरणव्यवस्थायाः उपरि बहुविध-मानवजन्य-दाबानां मूल्याङ्कनं कृतम्। रिसॆप् तय्यिप् एर्डोन् विश्वविद्यालयः, मत्स्य-विभागः, समुद्रीय-जीवविज्ञान-विभागः, प्राध्यापकः, तथा च अभियानस्य सहभागी एल्जेन् अय्टान् इत्येषः अवदत् यत् जले, अवक्षेपे, हिमनदीषु, जीवनेषु च सूक्ष्मप्लास्टिक्स्-इत्यस्य सम्मुखीकरणं सम्भवम् इति।
#SCIENCE #Sanskrit #AR
Read more at Daily Sabah