इवेण्ट्-होरैज़न्-टेलिस्कोप् (ई. एच्. टी.) सहयोगेन मिल्की-वे इत्यस्य केन्द्रे स्थितस्य बृहत्-वस्तुनः नूतनदृश्यं गृहीतम् अस्ति। अन्तरिक्षयानम् अपि नूतनानि चित्राणि पुनः भूमिं प्रति प्रेषितवान् इति देशस्य अन्तरिक्ष-संस्था जाक्सा मार्च् 28 दिनाङ्के अवदत्। 1979 तमात् वर्षात् आरभ्य वैश्विक-उष्णतरङ्गाः 20 प्रतिशतं अधिकं मन्दगत्या गच्छन्ति-अर्थात् अधिकाः जनाः दीर्घकालं यावत् उष्णतया तिष्ठन्ति।
#SCIENCE #Sanskrit #CU
Read more at Mint Lounge