जलवायु-परिवर्तनं तथा मत्स्य-जनसङ्ख्यायाः प्रवृत्ति

जलवायु-परिवर्तनं तथा मत्स्य-जनसङ्ख्यायाः प्रवृत्ति

Haaretz

समुद्रे कानिचन मत्स्याणि गभीरे प्रवहन्ति, उत्तरगोलार्धे कानिचन मत्स्याणि उत्तरध्रुवं प्रति पलायन्ति। यावत् शीघ्रं जनसङ्ख्यायाः ध्रुवं प्रति स्थानान्तरं जातम्, तावत् शीघ्रं तस्य क्षयः अभवत् इति दलेन ज्ञातम्। एषः एकः प्रमुखः ज्ञानस्य अन्तरः अस्ति यः कालान्तरे सङ्कुचितः भवेत् इति अपेक्ष्यते।

#SCIENCE #Sanskrit #LV
Read more at Haaretz