जलवायु-परिवर्तनम्, प्रवासी-पक्षिणः

जलवायु-परिवर्तनम्, प्रवासी-पक्षिणः

The Atlantic

पक्षिणः मध्य-अमेरिका-देशे शीतकालं यापयन्ति, तथा च मध्य-कोस्टा-रिका-देशात् पश्चिम-मेक्सिको-देशस्य दक्षिणपूर्व-सोनोरा-मरुभूमिपर्यन्तं विविधेषु निवासस्थानेषु दृश्यन्ते। वसन्तकाले ते तृणभूमिषु, मरुभूमिषु, कदाचित् उपनगरेषु च उड्डीय, पश्चिमपर्वतस्य शंकुवृक्षवनानि प्रति सहस्रशः मैल् यावत् प्रवासं कर्तुं सज्जाः भवन्ति। यतो हि वैश्विक-वायुगुण-परिवर्तनेन वसन्तस्य आरम्भः पूर्वमेव भवति, अतः वेस्टर्न्-टानेजर्स् इत्यादयः पक्षिणः "ग्रीन्-अप्" इति नाम्ना प्रसिद्धस्य अनन्तरं स्वस्थानम् आगच्छन्ति।

#SCIENCE #Sanskrit #BE
Read more at The Atlantic