औद्योगिकीकृत-मानवेषु सेल्युलोज्-डिग्रेडिङ्ग्-गट्-ब्याक्टीरियायाः क्रिप्टिक्-वैविध्यं

औद्योगिकीकृत-मानवेषु सेल्युलोज्-डिग्रेडिङ्ग्-गट्-ब्याक्टीरियायाः क्रिप्टिक्-वैविध्यं

Technology Networks

नेगेव्-नगरस्य बेन्-गुरियोन्-विश्वविद्यालयस्य, इस्रायेल्-देशस्य वीज़्मन्-विज्ञान-संस्थानस्य च संशोधकैः ज्ञातम् यत् व्यक्तिः यावत् अधिकतया नगरीकृतः भवति, तेषां अन्त्रे यावत् न्यूनं सेल्युलोज्-क्षयकं जीवाणवः दृश्यन्ते इति। निष्कर्षाः सैन्स् पत्रिकायां प्रकाशितानि। प्रतिभागिभ्यः सूक्ष्मजीवाणु-प्रतिदर्शान् सङ्गृह्य संशोधकाः जीवाणूनां जीनोम्-इत्यस्य विश्लेषणं कृतवन्तः।

#SCIENCE #Sanskrit #CA
Read more at Technology Networks