टिक्टालिक् इत्यस्य अस्थिपंजरस्य नूतनं पुनर्निर्माणं दर्शयति यत् मत्स्यस्य पृष्ठभागाः प्रायः तस्य श्रोणिभागेन सह संलग्नानि सन्ति इति। शरीरस्य पोषणार्थं, पदयात्रायाः अन्तिमविकासे च अयं आविष्कारः महत्त्वपूर्णः इति मन्यते। मत्स्येषु, मत्स्यानां श्रोणि-पृष्ठभागाः विकासात्मकरूपेण टेट्रापोड्स्-चतुः-अङ्गयुक्ताः कशेरुकाः, मानवसहितं, तेषां पृष्ठभागैः सह सम्बद्धाः सन्ति।
#SCIENCE #Sanskrit #GH
Read more at News-Medical.Net