TECHNOLOGY

News in Sanskrit

राष्ट्रिय-उद्याने एम्. एल्. बि. गो-अग्रे प्रविष्टि
एम्. एल्. बि. गो-अहेड्-एण्ट्री इति हस्तमुक्तः, घर्षणमुक्तः बाल्-पार्क्-प्रवेशानुभवः अस्ति। प्रशंसकाः अधुना एम्. एल्. बि. बाल्पार्क् आप् मध्ये पञ्जीकरणं कर्तुं शक्नुवन्ति तथा च सम्पूर्णे 2024 सत्रं यावत् सेवाम् उपयोक्तुं शक्नुवन्ति। एषा प्रणाली मुख-प्रमाणीकरण-तन्त्रज्ञानं उपयुञ्जते, येन टिकेट् धारकाः पूर्ण-चालन-गत्या विना विरामेन समर्पित-द्वारेषु बाल्-पार्क्-मध्ये प्रवेष्टुं शक्नुवन्ति।
#TECHNOLOGY #Sanskrit #US
Read more at PoPville
के-12 विद्यालयानां कृते प्रौद्योगिकी-प्राप्तिः कथं कार्यक्षमतां चालयति
उत्तर-क्यालिफोर्निया-मण्डले शिक्षकाणां वर्गेषु स्थापयितुं योजितेषु 400 तः अधिकेषु व्यूसोनिक्-डिजिटल्-प्रदर्शनेषु एकस्य वितरण-ट्रक्-यानस्य प्रदर्शनं अनुचितदिने अभवत्। मण्डले केन्द्रीय-वेयरहाउस् नास्ति, तथा च नेतारः वितरणम् निराकर्तुम् न इच्छन्ति स्म, अतः तान्त्रिक-कर्मचारिणः ट्रक्-यानं मिलितुं, प्रदर्शनानि स्थापयितुं च विक्षुब्धाः अभवन्। परन्तु परिस्थितिः अपि नूतनानां ऐ. टी. उपकरणानां निर्माणे जनपदं उद्देश्यपूर्णं भवितुं प्रेरयति।
#TECHNOLOGY #Sanskrit #US
Read more at EdTech Magazine: Focus on K-12
नूतनप्रौद्योगिकी दत्तांशसुरक्षां वर्धयति
सेक्यूर्, आटोमेटिक्, फेल्सेफ् इरेसर् (सेफ्) इति नाम्ना अभिधीयमाना इयं परियोजना यन्त्राणां स्मृतिं निष्कासयितुं, दत्तांश-प्रकटीकरणं निवारयितुं च समर्था अस्ति। अवैध-सूचना-हस्तान्तरणस्य निवारणस्य महत्त्वस्य कारणात्, सन्धि-सत्यापन-उपकरणानि, सीमित-विश्लेषण-प्रक्रियात्मक-क्षमतायुक्तैः पुरातनैः, सरलैः इलेक्ट्रानिक्स्-यन्त्रैः सङ्कीर्णानि सन्ति। एतेषां परिमितेभ्यः कारणात्, लास्-अलामोस्-दलः उन्नतपद्धतिम् अकल्पयत्। ते आधुनिकं मैक्रोकन्ट्रोलर् अथवा फ़ील्ड्-प्रोग्रामेबल्-गेट्-अरे (एफ्. पि. जि. ए.)-आधारितं उपकरणं परिकल्पितवन्तः यस्मिन् अधिकप्रक्रियेण दत्तांशेन च भवति।
#TECHNOLOGY #Sanskrit #US
Read more at Discover LANL
सुपर्नल् संस्थायाः सि. ई. ओ. डेविड् म्याक्ब्रैड् ह्युण्डाय् मोटर् समूहस्य सदस्यः अभवत्
सुपर्नाल् इति एकः अड्वान्स्ड्-एर्-मोबिलिटी-कम्पनी अस्ति, या उदयोन्मुख-उद्यमस्य समर्थनाय विद्युत्-ऊर्ध्वाधर-उड्डयन-अवतरण-(ई. वी. टी. ओ. एल्.)-यानस्य, भूतः-वायु-पर्यावरणव्यवस्थायाः च विकासं कुर्वती अस्ति। नासा-संस्थायां म्याक्ब्रैड्-वर्यः आर्म्स्ट्रांग्-फ़्लैट्-रिसर्च्-सेण्टर् इत्यस्य निर्देशकत्वेन कार्यम् अकरोत्। स्वस्य कार्यकाले, सः बोयिङ्ग् 747SP विमानस्य पूर्णप्रचालनक्षमतां प्राप्तुं केन्द्रस्य नेतृत्वं कृतवान्।
#TECHNOLOGY #Sanskrit #US
Read more at PR Newswire
अकौस्टिक्-लाङ्ग्-बेस्लैन्-कैलिब्रेशन् इत्यनेन सह ऐ. एम्. यू. इत्यस्य जलान्तर्गत-मार्गनिर्देशन-कार्यक्षमतायां सुधारः
अकौस्टिक्-लाङ्ग्-बेस्लैन् (एल्. बि. एल्.) इति प्रणाली उच्चसंरचनायाः व्ययस्य जटिलनियोजनस्य च कारणात् परिमितेः सम्मुखीना भवति, येन तस्य उपयोगिता लघुप्रदेशेषु एव सीमितम् अस्ति। एषा चुनौती जलान्तर्गामिनां वाहनानां & #x27; अधिकनिश्चिततया दीर्घदूरं गन्तुं क्षमतां प्रतिषिद्धयति। अस्य अध्ययनस्य केन्द्रबिन्दुः पारम्परिक-जलान्तर्गामी-मार्गनिर्देशन-पद्धत्याः परिमितेः पारगमनार्थं तस्य नवान्वेषी-पद्धतिः अस्ति।
#TECHNOLOGY #Sanskrit #GB
Read more at Tech Xplore
2019 तमस्य वर्षस्य फेब्रुवरी-मासे इयू-मध्ये ई. वी.-यानान
अग्रिमे पठतु टेस्ला इतीदं यूरोप्-देशस्य ई. वी. विपण्यां शीर्षद्वयेन स्थानैः सह प्रबलतया आरभते। 2024 तमस्य वर्षस्य द्वितीये मासे ई. यू. यात्रिक-कार्-पञ्जीकरणस्य कानिचन प्रमुखानि प्रतिरूपाणि अधोरेखितानि। फ्रान्स्-देशः 13 प्रतिशतं वृद्धिं प्राप्य अग्रस्थाने आसीत्, तदनन्तरं इटली-देशः (12.8%), स्पेन्-देशः (9.9 प्रतिशतं), जर्मनी-देशः (5.4 प्रतिशतं) च आसीत्। देशे गतमासे 9,385 सर्वविद्युत्-पञ्जीकरणं दृष्टम्, यत् गतवर्षस्य तुलनया 66.9% इत्यस्य उन्नतिः आसीत्।
#TECHNOLOGY #Sanskrit #GB
Read more at Autovista24
चीनादेशस्य स्वायत्त-चालन-उद्योगः आगामिषु वर्षेषु एकीकरणाय सज्जः अस्ति
बीजिङ्ग्-नगरस्य अन्ताराष्ट्रिय-नगर-विकास-संस्थानस्य अध्यक्षः लियान् यूमिङ्ग् इत्येषः अवदत् यत् स्वायत्त-वाहनचालनं नूतन-पीढ्याः सूचना-तन्त्रज्ञानैः सह गभीरतया एकीकृतं तन्त्रज्ञान-सीमा अस्ति इति। लियानः अवदत् यत् देशस्य आर्थिकविकासे वैश्विकस्पर्धात्मकतायां च अस्य महत्त्वपूर्णः प्रभावः अस्ति इति। सः सूचितवान् यत् तन्त्रांशस्य हार्ड्वेर्-उपकरणानां च उच्चमूल्यं इत्यादीनि बाधायाः सन्ति इति।
#TECHNOLOGY #Sanskrit #TZ
Read more at China Daily
एक्स. बी. ई. एन्ज़ैम् इन्धनप्रौद्योगिकी कार्बन्-डाई-आक्सैड् तथा नाइट्रोजन्-आक्सैड् इत्येतयोः उत्सर्जनं न्यूनीकरोति
2000 तमस्य दशकस्य आरम्भे, ऐ. एम्. ओ. संस्थया समुद्रीयनौकाभिः प्रयुक्तानां भारी-इन्धनतैलानां सल्फर्-तत्त्वस्य विषये प्रतिबन्धाः स्थापिताः। अस्मिन् कार्यक्रमे मोण्ट् सेण्ट्-मिशेल्-नौकायानस्य 4° मुख्य-यन्त्रे वायुमण्डलीय-उत्सर्जनस्य मापनम् आसीत्। आस्कल् इत्यनेन मापनानि कृतानि।
#TECHNOLOGY #Sanskrit #TZ
Read more at Ship Technology
टेनेसी इत्यस्य ई. एल्. वि. ऐ. एस्. अधिनियमः सङ्गीतज्ञान् कलाकारान् च ए. ऐ. तन्त्रज्ञानस्य दुरुपयोगात् रक्षयति
आर्टिफिसियल् इन्टेलिजेन्स् (ए. ऐ.) तन्त्रज्ञानस्य दुरुपयोगात् सङ्गीतकाराणां कलाकाराणां च रक्षणार्थं विशेषतया परिकल्पितं विधिं स्वीकृत्य टेनेसी-राज्यं अमेरिका-देशस्य प्रथमं राज्यम् अभवत्। टेनेसी-राज्यस्य अभूतपूर्वं विधानम् तन्त्रज्ञानस्य, विध्याः, कलानां च संयोगे महत्त्वपूर्णं क्षणम् अङ्कयति। लैक्नॆस्-वाय्स्-एण्ड्-इमेज्-सेक्यूरिटी (ई. एल्. वि. ऐ. एस्.) अधिनियमः सुनिश्चितं कृत्वा टेनेसी-राज्यं सङ्गीतपरम्परायां गभीरतया निहितम् अस्ति, तस्य उद्यमः 61,617 तः अधिकाः उद्योगान् समर्थयति।
#TECHNOLOGY #Sanskrit #KE
Read more at Earth.com
ग्लोबल् ए. ऐ. शो हेडलैनर्-जेमी मेट्ज़्ल
वैश्विक-ए. ऐ. प्रदर्शनं क्षेत्रीय-अन्ताराष्ट्रिय-ए. ऐ. नेतृणां आतिथ्यं करोति येन अभूतपूर्व-ए. ऐ. उपयोजनानां नूतनविकासानां च चर्चा भवति। ए. ऐ., आनुवंशिकी, जैवतन्त्रज्ञानक्रान्तेः परिणामविषये मेट्ज़्ल् इतीदं विश्वस्य प्रमुखेषु अधिकारिषु अन्यतमम् अस्ति। सः आनुवंशिकप्रौद्योगिकीनां तथा ए. ऐ. इत्यस्य शक्तिं, तथा मानवजीवनस्य पुनर्निर्माणस्य क्षमतां च अन्वेषयिष्यति।
#TECHNOLOGY #Sanskrit #KE
Read more at JCN Newswire