TECHNOLOGY

News in Sanskrit

बायोमास्-बायिलर्स्-कथं अत्याधुनिकप्रौद्योगिकी कार्यक्षमतां परिवर्तयति
बायोमास्-बाय्लर्-दक्षता अद्यत्वेषु वर्षेषु, सुस्थिरतायाः पर्यावरणस्य दायित्वस्य च विषये वैश्विक-केन्द्रीकरणेन पुनर्नवीकरणीय-ऊर्जा-प्रौद्योगिकीषु महती प्रगतिः अभवत्। अस्मिन् लेखे, वयं बायोमास्-बाय्लर्-इत्येतेषां जगत्यां गवेषणं करिष्यामः, तेषां सम्मुखीनाम् आव्हानां अन्वेषणं करिष्यामः, तथा च नवीनप्रौद्योगिकीः तेषां कार्यक्षमतां कथं परिवर्तयन्ति इति चर्चां करिष्यामः। क्लौड्-कम्प्यूटिङ्ग्, बिग्-डेटा-एनालिटिक्स्, आर्टिफिसियल्-इन्टेलिजेन्स् इत्यादीनां उन्नतप्रौद्योगिकीनां एकीकरणं कृत्वा डी. आर्. ऐ. एस्. आधाररूपेण कार्यं करोति।
#TECHNOLOGY #Sanskrit #KE
Read more at BBN Times
ए. ऐ. इन् एज्ड् केयर्-किम् मह्यं उत्तेजितं करोति
दक्षिण-आस्ट्रेलिया-देशस्य गृह-वृद्ध-परिचर्या तथा सेवानिवृत्ति-जीवन-प्रदायकः ई. सी. एच्., प्रशासनस्य व्ययस्य समयं न्यूनीकर्तुं तस्य उपयोगस्य परीक्षणस्य प्रारम्भिकस्तरे अस्ति। सुश्री स्कापिनेल्लो इत्येषा 45 निमेषाः कार्यान् पञ्चनिमेषाः यावत् न्यूनीकर्तुं, परिणामतः परिचर्यायां अधिकं ध्यानं स्थापयितुं समर्थः भवितुं च लक्ष्यम् अवोचत्। डा. मार्गेलिस् इत्ययम् अवदत् यत्, उत्तमं दत्तांशसंस्करणं महत्त्वपूर्णम् अस्ति इति।
#TECHNOLOGY #Sanskrit #IL
Read more at Australian Ageing Agenda
घोस्ट्बस्टर्स्ः फ्रोज़न् एंपयर्-अधुना विशिष्टं को-ब्राण्ड्-स्वाग्, चलच्चित्र-टिकटस् इत्यादीनि जितुं भवतः अवसरः अस्ति
किंस्टन् टेक्नालजी इति स्मृति-उत्पादेषु तथा तान्त्रिक-उपायेषु च विश्व-अग्रणी संस्था बहु-प्रतीक्षितस्य घोस्ट्बस्टर्स्-फ्रोज़न्-एंपयर् इति चलच्चित्रस्य कृते सोनी पिक्चर्स् इत्यनेन सह सहभागित्वं कृतवती अस्ति। आस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः मार्च् 21,2024 दिनाङ्के चलच्चित्रगृहेषु चलच्चित्रस्य प्रदर्शनस्य उत्सवे, किंग्स्टन् इत्ययं प्रत्येकं सह-ब्राण्ड्-स्वाग्, चलच्चित्र-टिकेट् इत्यादीन् प्राप्तुं अवसरार्थं विविधान् घोस्ट्बस्टिङ्ग्-मिशन्-इत्येतान् आरभ्यन्तुं सर्वेभ्यः आमन्त्रयति! किंचित् अपि किंग्स्टन्-उत्पादानां क्रयणार्थं ग्राहकाः $10 गिफ्ट्पे ई-गिफ्ट् प्राप्तुं शक्नुवन्ति।
#TECHNOLOGY #Sanskrit #IN
Read more at PR Newswire
सी. बी. ए. जी. एस्. एस्. मध्ये निवेशयति
जी. एस्. एस्., जी. एस्. एस्. इत्यस्य परामर्शीमण्डले सदस्यः अस्ति, यस्मिन् 30 तः अधिकाः प्रमुखाः वैश्विक-बैङ्क्-विशेषाः सन्ति, ये विगत 18 मासेषु सहयोगं कृतवन्तः, येन वित्तीयसंस्थानां कृते प्रौद्योगिकी-'ब्लूप्रिण्ट्' तथा सुसंगतमानकानां विषये सामूहिकरूपेण सहमतिः अभवत्, येन अनुपालनं तथा प्रक्रियां मानकं स्वीकर्तुं, सुधारयितुं च शक्यते। सी. बी. ए. इत्यस्य प्रतिनिधित्वं तस्य वित्तीय-अपराध-अनुपालनस्य कार्यकारी-महाप्रबन्धकेन जान् फोगार्टी इत्यनेन भविष्यति।
#TECHNOLOGY #Sanskrit #GH
Read more at The National Tribune
ऐफ़ोन् उपयोक्तृभ्यः अधिक-उपयोग-विकल्पान् उद्घाटयितुं प्रौद्योगिकी-विधि-वादः समर्थः स्यात्
छायाचित्रं। शटर्स्टाक् बै काबुयी म्वाङ्गी मोर् बै दिस् आथर् अमेरिकादेशे टेक् जायण्ट् आपल् इत्यस्य विरुद्धं कृतप्रकरणम् ऐफ़ोन् ग्राहकानां कृते अधिकान् उपयोग-विकल्पान् सम्भाव्यतया अन्लाक् कर्तुं शक्नोति। दावापत्रे, देशस्य न्यायविभागः आपल्-संस्थायाः उपरि स्मार्टफोन्-विपण्यां एकाधिकारं स्थापयितुं, ग्राहकान् विकासकेभ्यः च बन्धयितुं ऐफ़ोन्-आप्-भण्डारस्य नियन्त्रणस्य दुरुपयोगं कृत्वा स्पर्धां न्यूनीकर्तुं च आरोपम् अकरोत्। तन्त्रज्ञानसंस्थायाः उपरि आपदात्मकरूपेण दृष्टानां एप्स्-इत्येतान् निष्फलयितुं, प्रतिद्वन्द्वी-उत्पादान् न्यूनीकर्तुं च अवैधानि कार्यानि कृतानि इति आरोपः अपि अस्ति।
#TECHNOLOGY #Sanskrit #ET
Read more at Business Daily
संयुक्तराष्ट्रसङ्घस्य प्रस्तावः ए/78/एल. 49-केन्या-देशस्य ए. ऐ. प्रशासनस्य सहभागः
संयुक्तराष्ट्रसङ्घस्य प्रस्तावः ए/78/एल्. 49, ए. ऐ. इत्यस्य विकासस्य, उपयोजनस्य, उपयोगस्य च केन्द्रस्थाने मानव-अधिकारान् अङ्गीकर्तुं अभूतपूर्वं प्रतिबद्धतां निर्दिशति। ए. ऐ. प्रौद्योगिकीनां द्रुतप्रगतिः विश्वव्याप्येन मानव-अधिकाराणां सम्मानस्य, संरक्षणस्य, प्रचारस्य च मूलसिद्धान्तैः सह संरेखितः भवेत् इति सुनिश्चितं कर्तुं एतत् महत्त्वपूर्णं पदकं सूचयति। नैतिक-ए. ऐ. विषये अन्ताराष्ट्रिय-कार्यसूचीं निर्माय केन्या-देशस्य सक्रिय-भूमिका वैश्विक-कल्याणार्थं तन्त्रज्ञानस्य उपयोगाय देशस्य प्रतिबद्धतां प्रदर्शयति।
#TECHNOLOGY #Sanskrit #ET
Read more at CIO Africa
HP Indigo 120K डिजिटल प्रेस-उच्च-मात्रा उत्पादन और स्वचालन के लिए नया मान
एच. पी. इण्डिगो 120के. डिजिटल्-प्रेस् इतीदं आफसेट्-मेचिङ्ग्-इमेज्-क्वालिटि, आफसेट् तथा डिजिटल् मध्ये फ्लेक्सिबल्-जाब्-रूटिङ्ग्, तथा च इको-मोड् विकल्पं प्रददाति, येन प्रेस्-इत्यस्य कार्बन्-पादचिह्नानि 11 प्रतिशतं न्यूनीकृत्य सस्टेनेबिलिटी-गोल्स् इत्येतान् समर्थयति। यतः मुद्रण-उद्योगः महत्त्वपूर्ण-प्रतिस्पर्धात्मक-परिवर्तनस्य सामनां करोति, अतः मुद्रकेभ्यः तेषां प्रस्तावे समृद्धिं कर्तुं, स्वव्यापारं सुस्थिररूपेण वर्धयितुं च साहाय्यं कुर्वतां मुद्रणालयानां समाधानानां च आवश्यकता महत्त्वपूर्णम् अस्ति। प्रतिबन्धित-डिजिटल्-सुरक्षा-मुद्रणस्य कृते नवान्वेषणम् अद्य एच. पी. उत्पादकतां वर्धयितुं नूतनं एच. पी. पेज्-वैड्-प्लस्-प्याकेज् प्रवर्तयति।
#TECHNOLOGY #Sanskrit #ET
Read more at HP Press Center
मुख्यशृङ्खला 2017 तमे वर्षे $100 दशलक्षम् निवेशयति, 2022 तमे वर्षे $150 दशलक्षम् प्रतिज्ञते च
ए. एस्. ऐ. सी. इत्यस्य प्रलेखानां अनुसारं प्रायः 5 प्रतिशतं बराजस्य स्वामित्वं प्राप्तः मुख्यः क्रमः टिप्पणीं कर्तुं निराकृतवान्। उद्यम-पूँजी-निधयः सामान्यतया कम्पेनी-विशेषेषु निवेशयितुं 10 वर्षाणि यावत् आयुः धारयन्ति। परन्तु उद्यम-निधयः समर्थकेभ्यः धनलाभं जनयितुं सफलानां कम्पनीनां खण्डानां विक्रयणं अधिकाधिकं सामान्यं जातम् अस्ति।
#TECHNOLOGY #Sanskrit #ET
Read more at The Australian Financial Review
गूग्ल्-संस्थायाः जेमिनी ए. ऐ. माडेल्स् इत्येतैः आपल्-संस्थायाः ऐ-फ़ोन्स् इतीदं एण्ड्रोयिड्स् इत्यनेन तुल्यं कर्तुं शक्यते
ऐफ़ोन्-मध्ये बृहत्-भाषा-प्रतिरूपाणि, अन्यानि उत्पादक-तन्त्रज्ञानानि च आनेतुं आपल्-संस्था अनेकैः कम्पनीभिः सह व्यवहारान् अन्विष्यत्। आपल्-संस्था पूर्वमेव आपल्-संस्थायाः प्रमुखा सहभागिनी अस्ति, या आप्-स्टोर् इत्यत्र केषाञ्चन लोकप्रियेषु तन्त्रांशानां आपूर्तिं करोति, तथा च गूगल्-सर्च् इतीदं ऐ-फ़ोन्स् कृते पूर्वनिर्धारिता-पद्धतिरूपेण प्रददाति। सः व्यवहारः-यस्मिन् आपल्-संस्थायाः स्वनिर्माणस्य अपेक्षया बहुसुंदरं सर्च्-एन्जिन् उपयोक्तुं $28 बिलियन् दीयते-सः विन-विन् अस्ति, अपि च ए. ऐ. व्यवहारः अपि प्रायः भविष्यति।
#TECHNOLOGY #Sanskrit #AU
Read more at The Age
ए. एफ्. एल्. समीक्षा-द सेम अम्पैर
डेनियल् होस्किन् इत्यनेन असङ्गत्या चिन्तितं यत् कन्दुकः गोल्-पोस्ट्-मध्ये प्रहारितः इति, समीक्षां न कृतवान्, तथा च सम्यक् निर्णयस्य प्रत्याभूतिं दातुं तन्त्रज्ञानस्य उपयोगे विफलेन शेष-सत्रं यावत् निष्कासितः। बेन् कीस् इत्यस्य गोलः गतवर्षे एडिलेड्-नगरे विजयं प्राप्नोत्। गोल्-अम्पैर् अवदत् यत् नार्थ्-मेल्बोर्न्-विरुद्धं शनिवासरे क्रीडायां म्याट्-जान्सन् इत्येषः कन्दुकं पूर्णरूपेण सीमातः बहिः लातवान् इति।
#TECHNOLOGY #Sanskrit #AU
Read more at The West Australian