ऐफ़ोन् उपयोक्तृभ्यः अधिक-उपयोग-विकल्पान् उद्घाटयितुं प्रौद्योगिकी-विधि-वादः समर्थः स्यात्

ऐफ़ोन् उपयोक्तृभ्यः अधिक-उपयोग-विकल्पान् उद्घाटयितुं प्रौद्योगिकी-विधि-वादः समर्थः स्यात्

Business Daily

छायाचित्रं। शटर्स्टाक् बै काबुयी म्वाङ्गी मोर् बै दिस् आथर् अमेरिकादेशे टेक् जायण्ट् आपल् इत्यस्य विरुद्धं कृतप्रकरणम् ऐफ़ोन् ग्राहकानां कृते अधिकान् उपयोग-विकल्पान् सम्भाव्यतया अन्लाक् कर्तुं शक्नोति। दावापत्रे, देशस्य न्यायविभागः आपल्-संस्थायाः उपरि स्मार्टफोन्-विपण्यां एकाधिकारं स्थापयितुं, ग्राहकान् विकासकेभ्यः च बन्धयितुं ऐफ़ोन्-आप्-भण्डारस्य नियन्त्रणस्य दुरुपयोगं कृत्वा स्पर्धां न्यूनीकर्तुं च आरोपम् अकरोत्। तन्त्रज्ञानसंस्थायाः उपरि आपदात्मकरूपेण दृष्टानां एप्स्-इत्येतान् निष्फलयितुं, प्रतिद्वन्द्वी-उत्पादान् न्यूनीकर्तुं च अवैधानि कार्यानि कृतानि इति आरोपः अपि अस्ति।

#TECHNOLOGY #Sanskrit #ET
Read more at Business Daily