संयुक्तराष्ट्रसङ्घस्य प्रस्तावः ए/78/एल्. 49, ए. ऐ. इत्यस्य विकासस्य, उपयोजनस्य, उपयोगस्य च केन्द्रस्थाने मानव-अधिकारान् अङ्गीकर्तुं अभूतपूर्वं प्रतिबद्धतां निर्दिशति। ए. ऐ. प्रौद्योगिकीनां द्रुतप्रगतिः विश्वव्याप्येन मानव-अधिकाराणां सम्मानस्य, संरक्षणस्य, प्रचारस्य च मूलसिद्धान्तैः सह संरेखितः भवेत् इति सुनिश्चितं कर्तुं एतत् महत्त्वपूर्णं पदकं सूचयति। नैतिक-ए. ऐ. विषये अन्ताराष्ट्रिय-कार्यसूचीं निर्माय केन्या-देशस्य सक्रिय-भूमिका वैश्विक-कल्याणार्थं तन्त्रज्ञानस्य उपयोगाय देशस्य प्रतिबद्धतां प्रदर्शयति।
#TECHNOLOGY #Sanskrit #ET
Read more at CIO Africa