के-12 विद्यालयानां कृते प्रौद्योगिकी-प्राप्तिः कथं कार्यक्षमतां चालयति

के-12 विद्यालयानां कृते प्रौद्योगिकी-प्राप्तिः कथं कार्यक्षमतां चालयति

EdTech Magazine: Focus on K-12

उत्तर-क्यालिफोर्निया-मण्डले शिक्षकाणां वर्गेषु स्थापयितुं योजितेषु 400 तः अधिकेषु व्यूसोनिक्-डिजिटल्-प्रदर्शनेषु एकस्य वितरण-ट्रक्-यानस्य प्रदर्शनं अनुचितदिने अभवत्। मण्डले केन्द्रीय-वेयरहाउस् नास्ति, तथा च नेतारः वितरणम् निराकर्तुम् न इच्छन्ति स्म, अतः तान्त्रिक-कर्मचारिणः ट्रक्-यानं मिलितुं, प्रदर्शनानि स्थापयितुं च विक्षुब्धाः अभवन्। परन्तु परिस्थितिः अपि नूतनानां ऐ. टी. उपकरणानां निर्माणे जनपदं उद्देश्यपूर्णं भवितुं प्रेरयति।

#TECHNOLOGY #Sanskrit #US
Read more at EdTech Magazine: Focus on K-12