सेक्यूर्, आटोमेटिक्, फेल्सेफ् इरेसर् (सेफ्) इति नाम्ना अभिधीयमाना इयं परियोजना यन्त्राणां स्मृतिं निष्कासयितुं, दत्तांश-प्रकटीकरणं निवारयितुं च समर्था अस्ति। अवैध-सूचना-हस्तान्तरणस्य निवारणस्य महत्त्वस्य कारणात्, सन्धि-सत्यापन-उपकरणानि, सीमित-विश्लेषण-प्रक्रियात्मक-क्षमतायुक्तैः पुरातनैः, सरलैः इलेक्ट्रानिक्स्-यन्त्रैः सङ्कीर्णानि सन्ति। एतेषां परिमितेभ्यः कारणात्, लास्-अलामोस्-दलः उन्नतपद्धतिम् अकल्पयत्। ते आधुनिकं मैक्रोकन्ट्रोलर् अथवा फ़ील्ड्-प्रोग्रामेबल्-गेट्-अरे (एफ्. पि. जि. ए.)-आधारितं उपकरणं परिकल्पितवन्तः यस्मिन् अधिकप्रक्रियेण दत्तांशेन च भवति।
#TECHNOLOGY #Sanskrit #US
Read more at Discover LANL