टेनेसी इत्यस्य ई. एल्. वि. ऐ. एस्. अधिनियमः सङ्गीतज्ञान् कलाकारान् च ए. ऐ. तन्त्रज्ञानस्य दुरुपयोगात् रक्षयति

टेनेसी इत्यस्य ई. एल्. वि. ऐ. एस्. अधिनियमः सङ्गीतज्ञान् कलाकारान् च ए. ऐ. तन्त्रज्ञानस्य दुरुपयोगात् रक्षयति

Earth.com

आर्टिफिसियल् इन्टेलिजेन्स् (ए. ऐ.) तन्त्रज्ञानस्य दुरुपयोगात् सङ्गीतकाराणां कलाकाराणां च रक्षणार्थं विशेषतया परिकल्पितं विधिं स्वीकृत्य टेनेसी-राज्यं अमेरिका-देशस्य प्रथमं राज्यम् अभवत्। टेनेसी-राज्यस्य अभूतपूर्वं विधानम् तन्त्रज्ञानस्य, विध्याः, कलानां च संयोगे महत्त्वपूर्णं क्षणम् अङ्कयति। लैक्नॆस्-वाय्स्-एण्ड्-इमेज्-सेक्यूरिटी (ई. एल्. वि. ऐ. एस्.) अधिनियमः सुनिश्चितं कृत्वा टेनेसी-राज्यं सङ्गीतपरम्परायां गभीरतया निहितम् अस्ति, तस्य उद्यमः 61,617 तः अधिकाः उद्योगान् समर्थयति।

#TECHNOLOGY #Sanskrit #KE
Read more at Earth.com