TECHNOLOGY

News in Sanskrit

आनर्स् महाविद्यालयस्य 'रेट्रो रीडिङ्ग्स्' चर्चासत्राः कलायां मध्य-पृथिव्याः तथा तन्त्रज्ञानस्य भूमिकां अन्वेषयन्तु
आनर्स् महाविद्यालयस्य रेट्रो रीडिङ्ग्स् इति पाठ्यक्रमेषु समकालीनदृष्टिकोणे दृष्टाः मूलग्रन्थाः केन्द्रीकृताः भवन्ति। छात्राः द-लार्ड्-आफ़्-द-रिङ्ग्स् इति त्रयीम् अपि च सिद्धान्तज्ञः वाल्टर्-बेन्जमिन् इत्यस्य, तान्त्रिक-प्रगतौ कलायाः भूमिकायाः विषये चिन्तानां परीक्षणं करिष्यन्ति। कर्टिस् मौघन् इत्यनेन शिक्षितः अयं सेमीनारः वाल्टर् बेन्जमिन् इत्यस्य 'द वर्क् आफ् आर्ट् इन् द एज् आफ् टेक्नोलाजिकल् रिप्रोड्युसिबिलिटी' इत्यस्य परीक्षणं करिष्यति।
#TECHNOLOGY #Sanskrit #RO
Read more at University of Arkansas Newswire
FORCE प्रौद्योगिकी और वर्जो XR-4 श्रृंखला VR/XR प्रशिक्षण समाधा
औद्योगिक-दर्जायाः वर्चुवल्-रियालिटी (वी. आर्.) तथा मिश्र-वास्तविकतायाः (एम्. आर्.) हार्ड्वेर् तथा च तन्त्रांशस्य प्रदायकः वर्जो, तथा फोर्स्-टेक्नालजी इत्येताभ्यां व्यूहात्मक-फ्रेम्-अनुबन्धः हस्ताक्षरितः अस्ति। सहभागित्वस्य लक्ष्यम् एकं सङ्कीर्णं, अत्यधिकं पोर्टेबल्, निमज्जन-प्रशिक्षण-उपायं प्रवर्तयितुं भवति यत् कुत्रापि परिवहनं नियोजयितुं च शक्यते। वर्जो इत्यस्य एक्स. आर्.-4 श्रृङ्खलायाः हेडसेट् इत्येतान् उपयुज्य, अस्य उपायस्य उद्देश्यं समुद्रीय-प्रशिक्षण-सुलभतां दक्षतां च परिहर्तुं भविष्यति, तथा च पारम्परिक-समुद्रीय-प्रशिक्षण-पद्धत्याः सह सम्बद्धाः व्यय-साधन-समस्याः च लक्षणीयरूपेण न्यूनीकर्तुं साहाय्यं करिष्यति।
#TECHNOLOGY #Sanskrit #BR
Read more at Auganix
तन्त्रज्ञानक्षेत्रे साइबरसुरक्ष
तन्त्रज्ञान-कम्पेनी-विशेषाः वर्धमान-सैबर्-विभीषिकाः सम्मुखीकृताः सन्ति, आधुनिक-रान्सम्वेर्-गणः धनग्रहण-क्रीडाम् अत्युच्चीकृतवन्तः। प्रायः 40 प्रतिशतं दुर्भावनापूर्णानि पी. डी. एफ़्.-पत्राणि गीक् स्क्वाड्, पेपाल्, मैक्एफ़ी इत्यादीनां सुप्रसिद्धानां ब्राण्ड्-विशेषाणां प्रतिरूपं कुर्वन्ति, फिशिङ्ग् एकः प्रमुखः विभीषिका अस्ति। तन्त्रज्ञानक्षेत्रं ईमेल्-संलग्नकानां माध्यमेन बहुधा माल्वेर् इत्येतं सम्मुखीकरोति।
#TECHNOLOGY #Sanskrit #PL
Read more at Help Net Security
डील् टेक्नालजीस् इत्यनेन व्ययस्य न्यूनीकरणे विस्तृतस्य उपक्रमस्य भागरूपेण कार्यबलस्य न्यूनीकरणं कृतम्
2024 फेब्रुवरी-मासस्य 2 दिनाङ्कपर्यन्तं अस्य प्रायः 1,20,000 कर्मचारिणः आसन्, यत् पूर्ववर्षे 126,000 कर्मचारिणः आसन्। एड्वर्टिज्मेण्ट् डेल्, स्वस्य क्लैण्ट्-सल्यूशन्स्-ग्रुप् (सि. एस्. जि.) इत्यस्मिन् सम्पूर्णे वर्षे निवल-राजस्वस्य वृद्धिः अपेक्षते इति सोमवासरे अवदत्। चतुर्थ त्रैमासिके अस्य खण्डस्य राजस्वः 12 प्रतिशतं न्यूनीभूत्।
#TECHNOLOGY #Sanskrit #NO
Read more at The Indian Express
हेकेट् ग्रूप् इन्क् (एच्. सि. के. टि.) इति सूचना-तन्त्रज्ञान-सेवा-उद्यमे सर्वोच्च-श्रेण्याः कम्पनी अस्ति
निवेदक-पर्यवेक्षक-विश्लेषक-हैकेट्-समूह-ऐ. एन्. सी. (एच्. सी. के. टी.) इति सूचना-तन्त्रज्ञान-सेवा-उद्यमस्य सर्वोच्च-समग्र-मूल्याङ्कित-संस्था अस्ति, यस्य समग्र-अङ्कः 74 अस्ति। ह्यः संस्थायाः $24.06 मूल्येन समापनात् परं अस्मिन् वर्षे एच्. सी. के. टी. इदानीमपि 35.55% वर्धते।
#TECHNOLOGY #Sanskrit #NO
Read more at InvestorsObserver
एकः नूतनः ऐ. ई. ई. ई. अभिगम-अध्ययनः स्केलेबल्-एनीलिङ्ग्-प्रोसेसर् इत्यस्य वर्णनं करोति
एनीलिङ्ग्-प्रोसेसर्स् विशेषतया संयुक्त-अनुकूलता-समस्यानां निवारणार्थं परिकल्पिताः सन्ति, यत्र परिमित-सम्भावनायाः समूहात् सर्वोत्तमं समाधानम् अन्वेष्टुं कार्यम् अस्ति। अस्य युग्मनस्य सङ्कीर्णता संस्कारकानां मापनीयतां प्रत्यक्षतया प्रभावयति। 2024 जनवरी 30 दिनाङ्के प्रकाशितेन नूतने ऐ. ई. ई. ई. अभिगम-अध्ययने, संशोधकाः एकं मापनीयप्रक्रमकं विकसितवन्तः, सफलतया च परीक्षितवन्तः, यत् गणनां बहुविध-एल्. एस्. ऐ. चिप्स् मध्ये विभक्तं करोति।
#TECHNOLOGY #Sanskrit #NL
Read more at EurekAlert
न्यू बर्न्, एन्. सी.-न्यू बर्न् नगरं शाट्-स्पाटर्-प्रणालीं उपयुञ्जते
न्यू-बर्न्-नगरं बन्दूक-हिंसायाः प्रतिक्रियायै तेषां साहाय्यं कर्तुं नूतनां व्यवस्थां प्रवर्तयति। तन्त्रं श्रव्यम् अभिज्ञानति। यन्त्राणि भवनेषु अथवा दीपस्तम्भेषु स्थाप्यन्ते। ते कस्यापि ध्वनिं ग्रहीष्यन्ति यत् गोलिकाप्रहारस्य सदृशं स्यात्। यदा ते तत् निर्णयं कुर्वन्ति तदा स्थानीय-अधिकारिणः एप्-द्वारा सतर्काः भवन्ति, 911 केन्द्रं प्रति दूरभाषः आगच्छति च।
#TECHNOLOGY #Sanskrit #NL
Read more at WNCT
आरक्षकविभागाः प्रक्रियाम् सुव्यवस्थितं कर्तुं नूतनं मोबैल्-टेक्नालजि-मञ्चं उपयुञ्जन्ते
अपराधस्य विरुद्धं युद्धं कर्तुं, समुदायान् सुरक्षितं कर्तुं च आरक्षकविभागाः सर्वदा नूतनान् उपकरणान्, नूतनान् तन्त्रज्ञानं च अन्विष्यन्ति। एतत् सर्च्-एन्जिन् तथा दत्तांश-विश्लेषण-साधनम् अस्ति यत् अधिकारिभ्यः आवश्यकानि सूचनाः शीघ्रं दक्षतया च प्राप्तुं साहाय्यं करोति, येन ते सेवायाः कृते कस्यापि आह्वानस्य निर्वहणं उत्तमतया कर्तुं समर्थाः भवन्ति। ग्रीन्स्बोरो, विन्स्टन्-सलेम् च ट्रायड्-मध्ये फ़ोर्समॆट्रिक्स् इत्यनेन सह सहभागित्वं कुर्वन्तः एकमात्राः संस्थाः सन्ति।
#TECHNOLOGY #Sanskrit #HU
Read more at WXLV
प्रथमप्रौद्योगिकी-संस्थायाः स्वामित्वं कम्पेनी-विशेषस्य विषये किं वदति
वयं पश्यामः यत् संस्थाः 47 प्रतिशतं स्वामित्वेन सह कम्पेनी-विशेषस्य सिंहभागस्य स्वामिनः सन्ति इति। अर्थात्, यदि स्टाक् वर्धते तर्हि समूहः सर्वाधिकं लाभं प्राप्स्यति। एतत् सूचयितुं शक्नोति यत् निवेश-समुदाये कम्पेनी-विशेषस्य विश्वास्यता अस्ति इति। यदि द्वौ बृहत्-संस्थागतनिवेशकौ एकस्मिन् एव समये स्टाक् इत्यस्य विक्रयणं कर्तुं प्रयतन्ते तर्हि बृहत्-शेर्-मूल्यस्य ह्रासः दृश्यते इति असामान्यं नास्ति।
#TECHNOLOGY #Sanskrit #HU
Read more at Yahoo Finance
इन्स्टाकार्ट् तथा तत्सम्बद्धाः थोक-उत्पादकाः सहभागित्वस्य विस्तारं कुर्वन्ति
इन्स्टाकार्ट् तथा असोसियेटड्-होल्सेल्-ग्रोवर्स् (ए. डब्ल्यू. जी.) इत्येताभ्यां ए. डब्ल्यू. जी. सदस्यानां कृते ई-वाणिज्यम् अपि च तस्मिन् एव दिने वितरण-उपायान् प्रदातुं स्वसहभागित्वस्य विस्तारः कृतः। एषा विस्तृता सहभागित्वेन अन्येषाम् 2,300 सदस्यस्थानानां प्रवेशः सुलभः भविष्यति इति प्रकाशनस्य अनुसारम्। नवविस्तृतसहभागित्वं, सिद्धेन ई-वाणिज्यप्रस्तावस्य माध्यमेन, अस्माकं रीटेल्-सहभागिनां आवश्यकतां वर्धयितुं, तान्त्रिकविद्यायाः सेवायाः च प्रवेशं सुव्यवस्थितं करिष्यति।
#TECHNOLOGY #Sanskrit #HU
Read more at PYMNTS.com