करप्रशासने भारतस्य डिजिटल्-परिवर्तनं, कार्यक्षमतायाः, पारदर्शितायाः, वर्धित-अनुपालनस्य च प्रति महत् परिवर्तनम् अस्ति। भारते करप्रशासनस्य डिजिटलपरिवर्तनम् न केवलं आधुनिकीकरणस्य प्रयासः अपितु गेम् चेञ्जर् अपि अस्ति यस्मिन् सम्पूर्णे करव्यवस्थायां क्रान्तिः आनेतुं सम्भावना वर्तते। डिजिटल्-इण्डिया-उपक्रमस्य उद्देश्यं, डिजिटली-सशक्त-समाजस्य निर्माणार्थं, सर्वकारीय-सेवा-प्रदाने च परिवर्तनार्थं, तन्त्रज्ञानस्य शक्तिं उपयोक्तुं च अस्ति।
#TECHNOLOGY #Sanskrit #IN
Read more at ABP Live