TECHNOLOGY

News in Sanskrit

अन्तर्जालसंयोजनार्थं उपग्रह-आधारितप्रौद्योगिक
पवित्र-सप्ताहस्य आचरणे फिलिपीन्-न्यूस्-एजेन्सी इत्यस्य अन्तर्जालीय-वार्ता-सेवा मार्च्-मासस्य 29 दिनाङ्के, गुड्-फ्रैडे-दिने, मार्च्-मासस्य 30 दिनाङ्के, ब्ल्याक्-स्याटर्डे-दिने च स्थगिता भविष्यति। सेनेटर् शेर्विन् गच्चालियन् इत्यनेन एषा टिप्पणी कृता यतः देशे 1994 तमे वर्षे मार्च्-मासस्य 29 दिनाङ्के फ़िलीपीन्स्-देशः प्रथमवारं अन्तर्जालेन संयोजितः इति दिवसः आचर्यते। डी. ऐ. सी. टी. इति संस्था सद्यः एव देशे निःशुल्क-वै-फ़ाई-जालस्थानानां सङ्ख्या द्विगुणीकर्तुं योजनां प्रकटितवती।
#TECHNOLOGY #Sanskrit #PH
Read more at pna.gov.ph
प्री-मार्केट्-ट्रेडिङ्ग् मध्ये स्टाक्-मेकिङ्ग्-हेड्लैन्स
क्रिस्पी-क्रेम् इत्यनेन 2022 तमे वर्षे केषुचित् म्याक्डोनाल्ड्-इत्यस्य स्थानेषु विक्रयाणां परीक्षणम् आरब्धम्। 2026 तमवर्षस्य अन्तपर्यन्तं राष्ट्रव्यापीरूपेण स्वस्य डोनाट्स् इत्यस्य विक्रयणं करिष्यति इति कम्पेनी-विशेषस्य उक्तेः अनन्तरं शेर्-विशेषाः प्रायः 14 प्रतिशतं पूर्व-विपण्याम् औन्नत्यम् अवाप्नोत्। सीगेट् टेक्नालजी-दत्तांशसञ्चयः मोर्गन्-स्टान्ली इत्यस्य समान-भारात् अधिक-भारपर्यन्तं उन्नतिकरणस्य पृष्ठभागे 4.1 प्रतिशतं योजितवान्। राजस्वः $1.6 कोटिरूप्यकाणि आसीत्, यस्य अपेक्षया $1.5 कोटिरूप्यकाणि अपेक्षितानि आसन्।
#TECHNOLOGY #Sanskrit #ID
Read more at CNBC
टीथर्-दत्तांशः स्वस्य ए. ऐ. फोकस् इत्यस्य व्यूहात्मक-विस्तारस्य उद्घोषणं करोति
क्रिप्टोकर्न्सी-उद्योगस्य बृहत्तमा कम्पनी टेथर् इत्येषा स्वस्य ए. ऐ.-केन्द्रीकरणस्य व्यूहात्मक-विस्तारस्य उद्घोषणं कृतवती, नवान्वेषणस्य अग्रभागे स्थितवती। अयं महत्त्वपूर्णः उपक्रमः ए. ऐ. अभिगम्यता दक्षतां च वर्धयितुं टेथर्-संस्थायाः समर्पणम् अधोरेखितवान्, येन तान्त्रिकविद्यायाः भविष्यं रूपयितुं प्रवर्तकरूपेण तस्य भूमिका इतोऽपि दृढीकृता। टेथर्-दत्तांशस्य ए. ऐ.-केन्द्रीकरणस्य विस्तारः अनेकेषु प्रमुखेषु क्षेत्रेषु केन्द्रितः भविष्यति।
#TECHNOLOGY #Sanskrit #ID
Read more at Tether USD
शिक्षायाम् ब्लाक्चैन्-शिक्षायाः भविष्यम
अद्यत्वे द्रुतगत्या विकसिते डिजिटल्-भूदृश्ये, शिक्षाक्षेत्रं दीर्घकालीनां समस्यानां निवारणार्थं नवीनप्रौद्योगिकीनां प्रति वर्धमानम् अस्ति। तस्य अन्तरे, ब्लाक्चैन् एकः विकेन्द्रीकृतः अपरिवर्तनीयः च लेड्जर् अस्ति यः सङ्गणकजालस्य पारं व्यवहाराः अभिलेखनं करोति। फार्च्यून्-बिजनेस्-इन्सैट्स् इत्यस्य अनुसारं, 2021 तमे वर्षे शिक्षायाः वैश्विक-ब्लाक्चैन्-विपणि-आकारः यु. एस्. डि. <ऐ. डि. 2> मिलियन् आसीत्, तथा च 2030 तमे वर्षे यु. एस्. डि. <ऐ. डि. 1> बिलियन् पर्यन्तं प्राप्तुं <ऐ. डि. 3> इत्यस्य सी. ए. जि. आर्. इत्यनेन वर्धयितुं परिकल्पितम् अस्ति। पारम्परिकेभ्यः वर्गेभ्यः
#TECHNOLOGY #Sanskrit #IN
Read more at Hindustan Times
करप्रशासनक्षेत्रे भारतस्य डिजिटलपरिवर्तनम्
करप्रशासने भारतस्य डिजिटल्-परिवर्तनं, कार्यक्षमतायाः, पारदर्शितायाः, वर्धित-अनुपालनस्य च प्रति महत् परिवर्तनम् अस्ति। भारते करप्रशासनस्य डिजिटलपरिवर्तनम् न केवलं आधुनिकीकरणस्य प्रयासः अपितु गेम् चेञ्जर् अपि अस्ति यस्मिन् सम्पूर्णे करव्यवस्थायां क्रान्तिः आनेतुं सम्भावना वर्तते। डिजिटल्-इण्डिया-उपक्रमस्य उद्देश्यं, डिजिटली-सशक्त-समाजस्य निर्माणार्थं, सर्वकारीय-सेवा-प्रदाने च परिवर्तनार्थं, तन्त्रज्ञानस्य शक्तिं उपयोक्तुं च अस्ति।
#TECHNOLOGY #Sanskrit #IN
Read more at ABP Live
अड्व्ट् अड्व्ट्-शूकरानां कृते प्रथमः पुनः संयोजक-वेक्टर्-व्याक्सीन
भारतीयप्रौद्यौगिकीसंस्थानम् गुवाहाटी, बयोमेड् प्रैवैट् लिमिटेड् इत्यस्मै अग्रगामि-व्याक्सीन्-तन्त्रज्ञानं सफलतया हस्तान्तरेण प्रादात्। अस्मिन् तन्त्रज्ञाने शूकर-वन्य-शूकरयोः शास्त्रीय-स्वैन्-ज्वर-विषाणोः निवारणार्थं विशेषतया परिकल्पितं पुनः संयोजक-वेक्टर्-व्याक्क्सीन् वर्तते।
#TECHNOLOGY #Sanskrit #IN
Read more at ETHealthWorld
केनवा जस्ट्, अफिनिटि इत्यस्य पृष्ठतः दलं तथा उपकरणानि प्राप्तुं शतकोटिरूप्यकाणि अपसारयति
केनवा इत्येषा एफ़िनिटि-एप्स् इत्यस्य पृष्ठतः दलं ग्रहीतुं शतकोटिरूप्यकाणि अपसारितवती। एफ़िनिटि-सूट् इत्यस्य पृष्ठतः संस्थया अधुना केनवा-संस्थायाः ए. ऐ.-शक्तियुक्त-उपकरणानि परिपूरिताः भविष्यन्ति यतः आस्ट्रेलिया-संस्थया स्वस्य आन्लैन्-कार्यस्थानानां सूट् विस्तार्यते।
#TECHNOLOGY #Sanskrit #IN
Read more at The Indian Express
शूकरानां वन्य-शूकरानां च कृते पुनः संयोजक-वेक्टर्-व्याक्सीन
भारतीयप्रौद्यौगिकीसंस्थानम् गुवाहाटी, बयोमेड् प्रैवैट्-संस्थायै एकं अग्रगामि-व्याक्सीन्-तन्त्रज्ञानं सफलतया हस्तान्तरेण प्रादात्। लि. अस्मिन् तन्त्रज्ञाने शूकर-वन्य-शूकरयोः शास्त्रीय-स्वैन्-ज्वर-विषाणोः निवारणार्थं विशेषतया परिकल्पितं पुनः संयोजक-वेक्टर्-व्याक्क्सीन् वर्तते। भारते पूर्वोत्तरराज्येषु अस्य रोगस्य प्रकरणानि बहुधा दृष्टानि सन्ति।
#TECHNOLOGY #Sanskrit #IN
Read more at The Economic Times
टेस्ला संस्थया विद्यमानानां नूतनानां च ग्राहकेभ्यः पूर्ण-स्वयंचालित-चालनस्य (एफ्. एस्. डी.) एकमासस्य परीक्षणं दीयते
टेस्ला इत्यस्य सि. ई. ओ. एलेन् मस्क् इत्यस्य तथा कम्पनी इत्यस्य जालपुटस्य अनुसारं, टेस्ला संयुक्तराज्यामेरिकादेशे विद्यमानानां नूतनानां च ग्राहकेभ्यः स्वस्य चालक-सहायक-तन्त्रज्ञानस्य फुल् सेल्फ्-ड्रैविङ्ग् (एफ़्. एस्. डी.) इत्यस्य एकमासस्य परीक्षणं प्रदास्यति। मस्क् इत्येषः टेस्ला-संस्थायाः कर्मचारिणः अपि अपेक्षते यत् ते नूतन-क्रेतृभ्यः सर्विसेड्-यानानां स्वामिनां च कृते एफ़्. एस्. डी. इत्यस्य प्रदर्शनं दातव्यम् इति। एकवर्षात् अधिककालात् आरब्धाः प्रतिद्वन्द्वीभिः सह मूल्ययुद्धेण टेस्ला-संस्थायाः मार्जिन् क्षतिग्रस्ता अभवत्।
#TECHNOLOGY #Sanskrit #SK
Read more at Yahoo Finance
कला-विपण्याम् अत्युत्कृष्टं कला-तन्त्रज्ञानं
विगत 60 वर्षेषु कला-जगतः विविध-कलात्मक-माध्यमेषु विविधप्रकाराणां प्रौद्योगिकीनां समावेशनार्थं परिवर्तनं दृष्टम् अस्ति। प्रौद्योगिकीय-डिजिटल्-कलयोः सामान्य-संवादात्मक-स्वभावस्य कारणात्, दर्शकाः एव कलायाः भागः भवितुम् अर्हन्ति, यतः निमर्सिव्-इन्स्टालेशन्, कलाकृत्या सह दर्शकानां अनुभवान् स्वयमेव परिवर्तयति, कलया सह संवादस्य अर्थः परिवर्तयति। कलायाः एषा नूतनशैली न तु अवश्यमेव कला इति मन्यते अपितु केवलं लाभार्थं कृतानां शोषणम् एव अस्ति।
#TECHNOLOGY #Sanskrit #RO
Read more at Harvard Crimson