टेस्ला इत्यस्य सि. ई. ओ. एलेन् मस्क् इत्यस्य तथा कम्पनी इत्यस्य जालपुटस्य अनुसारं, टेस्ला संयुक्तराज्यामेरिकादेशे विद्यमानानां नूतनानां च ग्राहकेभ्यः स्वस्य चालक-सहायक-तन्त्रज्ञानस्य फुल् सेल्फ्-ड्रैविङ्ग् (एफ़्. एस्. डी.) इत्यस्य एकमासस्य परीक्षणं प्रदास्यति। मस्क् इत्येषः टेस्ला-संस्थायाः कर्मचारिणः अपि अपेक्षते यत् ते नूतन-क्रेतृभ्यः सर्विसेड्-यानानां स्वामिनां च कृते एफ़्. एस्. डी. इत्यस्य प्रदर्शनं दातव्यम् इति। एकवर्षात् अधिककालात् आरब्धाः प्रतिद्वन्द्वीभिः सह मूल्ययुद्धेण टेस्ला-संस्थायाः मार्जिन् क्षतिग्रस्ता अभवत्।
#TECHNOLOGY #Sanskrit #SK
Read more at Yahoo Finance