कला-विपण्याम् अत्युत्कृष्टं कला-तन्त्रज्ञानं

कला-विपण्याम् अत्युत्कृष्टं कला-तन्त्रज्ञानं

Harvard Crimson

विगत 60 वर्षेषु कला-जगतः विविध-कलात्मक-माध्यमेषु विविधप्रकाराणां प्रौद्योगिकीनां समावेशनार्थं परिवर्तनं दृष्टम् अस्ति। प्रौद्योगिकीय-डिजिटल्-कलयोः सामान्य-संवादात्मक-स्वभावस्य कारणात्, दर्शकाः एव कलायाः भागः भवितुम् अर्हन्ति, यतः निमर्सिव्-इन्स्टालेशन्, कलाकृत्या सह दर्शकानां अनुभवान् स्वयमेव परिवर्तयति, कलया सह संवादस्य अर्थः परिवर्तयति। कलायाः एषा नूतनशैली न तु अवश्यमेव कला इति मन्यते अपितु केवलं लाभार्थं कृतानां शोषणम् एव अस्ति।

#TECHNOLOGY #Sanskrit #RO
Read more at Harvard Crimson