TECHNOLOGY

News in Sanskrit

न्यूनतम-पर्यावरण-प्रभावयुक्तानि महत्त्वपूर्णानि धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धात
व्यान्कूवर्-नगरे स्थिता पी. एच्. 7 टेक्नालजीस् इत्येषा एका स्वामित्व-बद्ध-लूप्-प्रक्रिया निर्ममे। पी. एच्. 7 इत्यनेन उत्पादिताः प्ल्याटिनम्-समूह-धातुः, ताम्रम्, टिन् इत्यादीनि धातु-मिश्रधातूनानि ततः औद्योगिकग्राहकैः परिष्कृताः भवन्ति।
#TECHNOLOGY #Sanskrit #US
Read more at Daily Commercial News
ई. सी. ए. आर्. एक्स्.-मैक्रोसाफ्ट्-एज़्यूर्-ओपन्-ए. ऐ. सेवा तथा एज़्यूर्-क्लाउड्-कम्प्यूटिङ्ग्-सेवाः उपयुज्यते
ई. सी. ए. आर्. एक्स्. होल्डिङ्ग्स् ऐ. एन्. सी. (नास्डाक्ः ई. सी. एक्स्.) इति वैश्विक-वाहन-तन्त्रज्ञान-प्रदायकः अस्ति यः अग्रिम-पीढ्याः स्मार्ट-वाहनानां कृते टर्न्की-उपायान् दातुं समर्थः अस्ति। एतत् मैक्रोसाफ्ट्-संस्थायाः नवीन-उत्पादैः, उपायैः च सह विकासं, विन्यासं च करिष्यति, ये वैश्विकरूपेण वर्धमान-वाहनानां सङ्ख्यायां बृहत्-भाषा-प्रतिरूपाणि निर्बाधरूपेण संयोजयन्ति। सद्यः एव एल्. एल्. एम्. इत्येतेषां आविर्भावेन रोमाञ्चकरानि नूतनानि अवसरानि निर्मितानि सन्ति यानि उद्यमस्य परिवर्तनं कुर्वन्ति।
#TECHNOLOGY #Sanskrit #US
Read more at GlobeNewswire
चीनदेशस्य नेता सी जिन्पिङ्ग्-वर्यः डच्-देशस्य प्रधानमन्त्रिणं मार्क् रुट्टे-इत्यस्मै कथयति-"चीनदेशस्य प्रगतिं न कापि बलः स्थगयितुं शक्नोति" इति
नेदर्लेण्ड्-देशः 2023 तमे वर्षे उन्नतप्रक्रमक-चिप्स् निर्मातुं समर्थानां यन्त्राणां विक्रयणे निर्यात-अनुज्ञापत्रस्य आवश्यकताः आरोपितवान्। सुरक्षायाः चिन्ताम् उद्दिश्य, संयुक्तराज्यामेरिका-देशः चीन-देशस्य उन्नत-चिप्स्-यन्त्राणां, तेषाम् निर्माणस्य उपकरणानां च प्रवेशं अवरुद्धवान्, ततः परं एतत् कार्यम् अभवत्। विज्ञापनं रुट्टे तथा वाणिज्यमन्त्री जेफ्री वान् लीयूवेन् च युक्रेन्-गाजा-देशयोः युद्धानां विषये चर्चां करिष्यन्ति इति अपेक्ष्यते स्म।
#TECHNOLOGY #Sanskrit #US
Read more at The Washington Post
AZoQuantum: एक्साइटन् 'होल्स्' अन्वेषणम
द्वि-आयामी (2डी) क्वाण्टम्-पदार्थानां आविर्भावः पदार्थविज्ञानस्य महत्त्वपूर्णं प्रगतिं सूचयति। अयं लेखः 2D क्वाण्टम्-पदार्थानां प्रकाराणां, गुणानाम्, उपयोजनानां, आशाजनकस्य च भविष्यस्य विषये चर्चां करोति। ग्राफीन् इतीदं प्रमुखतमेषु प्रकारेषु अन्यतमम् अस्ति-हनीकोम्ब्-जालिकायां व्यवस्थितेन कार्बन्-परमाणूनां एकस्तरेण निर्मितः 2डि-पदार्थः।
#TECHNOLOGY #Sanskrit #GB
Read more at AZoQuantum
मियु तथा टाम् इत्येतयोः मिश्र-माध्यम-अनुभवः
द्विवर्षीय-13 तमे वर्षे-मियु तथा टाम्-इत्येताभ्यां गायन-सभामण्डपं विशेष-प्रकाशयुक्तं मिश्र-माध्यम-अनुभव-स्थलरूपेण परिवर्तितम्। प्रत्यक्ष-प्रदर्शनस्य संयोजनं (पियानो, क्लारिनेट्, तथा ट्यून्ड्-पर्कशन् इत्यत्र), प्रत्यक्ष-डिजिटल्-प्रदर्शनं (स्याम्पल्-प्याड् तथा ड्रम्-प्याड् इत्येतयोः उपयोगेन), पूर्व-परिकल्पितं सङ्गीत-निर्माणम्। एकघण्टावधिं यावत् प्रचलितः कार्यक्रमः अंशतः आशुरचना, अंशतः व्याख्यानम् (यथा ते स्वसृष्टेः विश्लेषणं कुर्वन्ति), संयुक्तरूपेण निर्मितस्य नव-रचितस्य सामग्र्याः अंशतः प्रथमप्रदर्शनम् च आसीत्।
#TECHNOLOGY #Sanskrit #GB
Read more at Clifton College
एस्. एस्. ऐ. शिप्-कन्स्ट्रक्टर्-वुय्क्-अभियान्त्रिकी इत्यस्य डिजिटल्-परिवर्तनम
वुय्क्-अभियान्त्रिकी-डच्-नौकायानविन्यासकाः सम्पूर्णे संस्थायां केनडियन्-तन्त्रांशस्य एस्. एस्. ऐ. शिप्-कन्स्ट्रक्टर् इत्यस्य उपयोगं आरभन्ते। आटोकेड् तथा अन्येषु विद्यमान-डिजिटल्-उपकरणेषु निर्माणार्थं उन्नत-डिजिटलीकरणस्य तथा 3डी-दृश्यीकरणस्य उपयोगेन "सम्पूर्णे विन्यासे, निर्माणे, अनुरक्षणे च प्रक्रियां" साहाय्यं कर्तुं एतत् साधनं परिकल्पितम् अस्ति। विपण्याम् अत्यन्तं विस्तृतं कम्पनी-विवरणं प्राप्नुयात्, यत् ग्लोबल्-डेटा इत्यनेन शक्तियुक्तम् अस्ति। भण्डारे कम्पेनी-प्रोफैल् इत्यत्र विवरणानि पश्यतु-निःशुल्कः नमूनाः धन्यवादाः!
#TECHNOLOGY #Sanskrit #TZ
Read more at Ship Technology
विज्ञानविभागस्य विज्ञान-तन्त्रज्ञान-संरचन
विज्ञान-नवान्वेषण-प्रौद्योगिकी-विभागेन सर्वकारीये आर. एण्ड. डी. संयोजयितुं स्वस्य योजनायां मूलभूतनिर्माणखण्डः स्थापितः। संरचना कार्यस्य 10 क्षेत्राणि निर्दिष्टवती, प्रत्येकम् न्यूनातिन्यूनं एकस्मिन् विभागाय निर्दिष्टम्।
#TECHNOLOGY #Sanskrit #TZ
Read more at Research Professional News
कृत्रिम-बुद्धि-आधारित-कपटस्य निवारणाय नागरिक-परिचयपत्रम
कृत्रिम-बुद्धिचातुर्यस्य (ए. ऐ.) आधारेण कृतस्य कपटस्य निवारणार्थं डिजिटल्-ऐडेण्टिटी-वेरिफ़िकेशन्-कम्पनी सिविक् इत्येषा स्वस्य भौतिक-ऐ. डि.-कार्ड् इतीदं प्रावर्तयत्। विन्नी लिङ्घम् इत्येषा सिलिकान् केप् इति एन्. जी. ओ. संस्थायाः सह-संस्थापकः अस्ति, यस्य उद्देश्यं केप् टौन् इतीदं तन्त्रज्ञानकेन्द्ररूपेण परिवर्तयितुं भवति। एकस्मिन् वक्तव्ये संस्था कथयति यत् एतत् कार्ड् नूतनस्य सिविक्-ऐ. डि.-व्यवस्थायाः वास्तविक-जगतः सेतुः अस्ति इति।
#TECHNOLOGY #Sanskrit #ZA
Read more at ITWeb
वैश्विकप्रौद्योगिकी तथा प्रसारमाध्यमाः-अमेरिका-चीन-व्यापारयुद्धं वैश्विक-अर्थव्यवस्थां कथं रूपयति इति
2018 तमे वर्षे ट्रम्प्-राष्ट्रपतिना चीन-देशस्य वस्तूनां उपरि प्रतिबन्धान् आरोपितात् आरभ्य अमेरिका-चीन-देशयोः मध्ये तनावः वर्धमानः अस्ति, अधुना च ज्वरः अस्ति। ग्लोबल्-डेटा इत्यस्य प्रतिवेदनस्य तर्कः अस्ति यत् अद्यत्वे क्षेत्रम् प्रभावितवती प्रबलशक्तिः व्यापारयुद्धम् अस्ति, यस्य प्रभावः केवलं द्वयोः देशयोः अतीतः अपि विस्तृतः अस्ति। शीत-युद्धात् उत्तरकाले यावत् वैश्वीकरणस्य गतिः अभवत्, तदा आफ़्-शोरिङ्ग् इत्यनेन पाश्चात्त्य-कम्पेनी-विशेषाः स्वनिर्माण-ग्राहक-सेवा-कार्यस्य अधिकांशं भागं विदेशे चीना-भारतं इत्यादीन् देशान् प्रति स्थानान्तरयन्, यत्र वेतनं न्यूनम् आसीत्।
#TECHNOLOGY #Sanskrit #SG
Read more at Verdict
प्रौद्योगिकीः अनुवादकानां कार्यम् परिपूरयितुं वर्धयितुं च शक्नोति
एन्. टी. सी. इत्यनेन एस्. जी. ट्रान्स्लेट् टुगेदर् वेब्-पोर्टल् इत्यस्य माध्यमेन अनुवाद-मानकं उत्पादकत्वं च वर्धयितुं तन्त्रज्ञानस्य उपयोगः कृतः अस्ति। अस्मिन् जीवनस्य सर्वक्षेत्रेभ्यः 15 तः 70 तः अधिकाः वयसः 2000 तः अधिकाः नागरिक-अनुवादकाः सन्ति। केवलं मानव-अनुवादकाः एव सांस्कृतिक-सन्दर्भेषु सूक्ष्मतासु च परीक्षणं पुष्टिं च कर्तुं शक्नुवन्ति। परन्तु कस्यापि अनुवादार्थं प्रायः 10 घण्टाः न स्वीकृत्य अनुवादः 10 निमेषेषु कर्तुं शक्यते।
#TECHNOLOGY #Sanskrit #SG
Read more at The Straits Times