एन्. टी. सी. इत्यनेन एस्. जी. ट्रान्स्लेट् टुगेदर् वेब्-पोर्टल् इत्यस्य माध्यमेन अनुवाद-मानकं उत्पादकत्वं च वर्धयितुं तन्त्रज्ञानस्य उपयोगः कृतः अस्ति। अस्मिन् जीवनस्य सर्वक्षेत्रेभ्यः 15 तः 70 तः अधिकाः वयसः 2000 तः अधिकाः नागरिक-अनुवादकाः सन्ति। केवलं मानव-अनुवादकाः एव सांस्कृतिक-सन्दर्भेषु सूक्ष्मतासु च परीक्षणं पुष्टिं च कर्तुं शक्नुवन्ति। परन्तु कस्यापि अनुवादार्थं प्रायः 10 घण्टाः न स्वीकृत्य अनुवादः 10 निमेषेषु कर्तुं शक्यते।
#TECHNOLOGY #Sanskrit #SG
Read more at The Straits Times