वैश्विकप्रौद्योगिकी तथा प्रसारमाध्यमाः-अमेरिका-चीन-व्यापारयुद्धं वैश्विक-अर्थव्यवस्थां कथं रूपयति इति

वैश्विकप्रौद्योगिकी तथा प्रसारमाध्यमाः-अमेरिका-चीन-व्यापारयुद्धं वैश्विक-अर्थव्यवस्थां कथं रूपयति इति

Verdict

2018 तमे वर्षे ट्रम्प्-राष्ट्रपतिना चीन-देशस्य वस्तूनां उपरि प्रतिबन्धान् आरोपितात् आरभ्य अमेरिका-चीन-देशयोः मध्ये तनावः वर्धमानः अस्ति, अधुना च ज्वरः अस्ति। ग्लोबल्-डेटा इत्यस्य प्रतिवेदनस्य तर्कः अस्ति यत् अद्यत्वे क्षेत्रम् प्रभावितवती प्रबलशक्तिः व्यापारयुद्धम् अस्ति, यस्य प्रभावः केवलं द्वयोः देशयोः अतीतः अपि विस्तृतः अस्ति। शीत-युद्धात् उत्तरकाले यावत् वैश्वीकरणस्य गतिः अभवत्, तदा आफ़्-शोरिङ्ग् इत्यनेन पाश्चात्त्य-कम्पेनी-विशेषाः स्वनिर्माण-ग्राहक-सेवा-कार्यस्य अधिकांशं भागं विदेशे चीना-भारतं इत्यादीन् देशान् प्रति स्थानान्तरयन्, यत्र वेतनं न्यूनम् आसीत्।

#TECHNOLOGY #Sanskrit #SG
Read more at Verdict