कृत्रिम-बुद्धि-आधारित-कपटस्य निवारणाय नागरिक-परिचयपत्रम

कृत्रिम-बुद्धि-आधारित-कपटस्य निवारणाय नागरिक-परिचयपत्रम

ITWeb

कृत्रिम-बुद्धिचातुर्यस्य (ए. ऐ.) आधारेण कृतस्य कपटस्य निवारणार्थं डिजिटल्-ऐडेण्टिटी-वेरिफ़िकेशन्-कम्पनी सिविक् इत्येषा स्वस्य भौतिक-ऐ. डि.-कार्ड् इतीदं प्रावर्तयत्। विन्नी लिङ्घम् इत्येषा सिलिकान् केप् इति एन्. जी. ओ. संस्थायाः सह-संस्थापकः अस्ति, यस्य उद्देश्यं केप् टौन् इतीदं तन्त्रज्ञानकेन्द्ररूपेण परिवर्तयितुं भवति। एकस्मिन् वक्तव्ये संस्था कथयति यत् एतत् कार्ड् नूतनस्य सिविक्-ऐ. डि.-व्यवस्थायाः वास्तविक-जगतः सेतुः अस्ति इति।

#TECHNOLOGY #Sanskrit #ZA
Read more at ITWeb